Добавлять перевод могут только зарегистрированные пользователи.
Shiva Lingam (Lingashtakam)
Shiva Lingam (Lingashtakam)
Mahadevaya
vidmahe
I
meditate
on
Mahadeva
Rudramurtaye
dhimahi
I
contemplate
on
Rudra
Tannah
shivah
May
that
Shiva
Brahma-murāri
surārcita
liṅgaṁ
The
Lingam
worshipped
by
Brahma,
Vishnu
and
Sun
Nirmala-bhāsita
s'obhita
liṅgam
The
Lingam
shining
with
pure
light
Janmaja
duḥkha
vinās'aka
liṅgaṁ
The
Lingam
that
destroys
the
sorrows
of
birth
Tat-praṇamāmi
sadā-s'iva
liṅgam
I
bow
to
that
eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Devamuni
pravarārcita
liṅgaṁ
The
Lingam
worshipped
by
the
best
of
gods
and
sages
Kāma-dahana
karuṇākara
liṅgam
The
Lingam,
the
destroyer
of
lust
and
the
ocean
of
compassion
Rāvaṇa
darpa
vinās'ana
liṅgaṁ
The
Lingam
that
destroyed
Ravana's
pride
Tat-praṇamāmi
sadā-s'iva
liṅgam
I
bow
to
that
eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Sarva
sugandha
sulepita
liṅgaṁ
The
Lingam
anointed
with
all
fragrant
perfumes
Buddhi
vivardhana
kāraṇa
liṅgam
The
Lingam,
the
cause
of
the
growth
of
intellect
Siddha
surāsura
vandita
liṅgaṁ
The
Lingam
worshipped
by
perfected
gods
and
demons
Tat-praṇamāmi
sadā-s'iva
liṅgam
I
bow
to
that
eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Kanaka
mahāmaṇi
bhūṣita
liṅgaṁ
The
Lingam
adorned
with
great
golden
jewels
Phaṇipati
veṣṭita
s'obhita
liṅgam
The
Lingam
beautifully
entwined
by
the
King
of
Serpents
Dakṣa
suyajña
vinās'ana
liṅgaṁ
The
Lingam
that
destroyed
Daksha's
improper
sacrifice
Tat-praṇamāmi
sadā-s'iva
liṅgam
I
bow
to
that
eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Kuṁkuma
candana
lepita
liṅgaṁ
The
Lingam
smeared
with
saffron
and
sandalwood
paste
Paṅkaja
hāra
sus'obhita
liṅgam
The
Lingam
beautifully
adorned
with
lotus
garlands
Sañcita
pāpa
vinās'ana
liṅgaṁ
The
Lingam
that
destroys
accumulated
sins
Tat-praṇamāmi
sadā-s'iva
liṅgam
I
bow
to
that
eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Kuṁkuma
candana
lepita
liṅgaṁ
The
Lingam
smeared
with
saffron
and
sandalwood
paste
Paṅkaja
hāra
sus'obhita
liṅgam
The
Lingam
beautifully
adorned
with
lotus
garlands
Sañcita
pāpa
vinās'ana
liṅgaṁ
The
Lingam
that
destroys
accumulated
sins
Tat-praṇamāmi
sadā-s'iva
liṅgam
I
bow
to
that
eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Devaganārcita
sevita
liṅgaṁ
The
Lingam
worshipped
and
served
by
the
hosts
of
gods
Bhāvair-bhakti-bhireva
ca
liṅgam
The
Lingam
attained
by
those
with
intense
devotion
and
fear
Dinakara
koṭi
prabhākara
liṅgaṁ
The
Lingam
that
shines
like
millions
of
suns
Tat-praṇamāmi
sadā-s'iva
liṅgam
I
bow
to
that
eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Aṣṭa-daḷopari-veṣṭita
liṅgaṁ
The
Lingam
established
on
the
eight-petaled
lotus
Sarva
samud-bhava
kāraṇa
liṅgam
The
Lingam,
the
cause
of
all
creation
Aṣṭa-daridra
vinās'ana
liṅgaṁ
The
Lingam
that
destroys
the
eight
kinds
of
poverty
Tat-praṇamāmi
sadā-s'iva
liṅgam
I
bow
to
that
eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Suraguru
suravara
pūjita
liṅgaṁ
The
Lingam
worshipped
by
the
preceptor
of
gods
and
the
best
of
gods
Suravana
puṣpa
sadārcita
liṅgam
The
Lingam
always
worshipped
with
the
flowers
of
the
celestial
garden
Parātparaṁ
paramātmaka
liṅgaṁ
The
Lingam
that
is
beyond
the
beyond,
the
supreme
self
Tat-praṇamāmi
sadā-s'iva
liṅgam
I
bow
to
that
eternally
auspicious
Lingam
Sadā-s'iva
liṅgam
Eternally
auspicious
Lingam
Liṅgāṣṭakam
idaṁ
puṇyaṁ
This
holy
Lingashtakam
Yaḥ
paṭhes'-s'iva
saṁnidhau
Whoever
recites
in
the
presence
of
Shiva
S'iva-lokam-avāpnoti
Attains
the
abode
of
Shiva
S'ivena
saha
modate
And
rejoices
with
Shiva
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Om
namah
shivaya,
shivaya
namah
om
Bewerten Sie die Übersetzung
Die Übersetzung kann nur von registrierten Benutzern bewertet werden.
Autoren: Ivailo Blagoev, Traditional, народные слова, тиоццо сати сетгалиевна
Album
SAHAJ
Veröffentlichungsdatum
04-11-2022
Aufmerksamkeit! Hinterlassen Sie gerne Feedback.