Anuradha Paudwal - Shiv Panchakshar Stotra - translation of the lyrics into French

Lyrics and translation Anuradha Paudwal - Shiv Panchakshar Stotra




Shiv Panchakshar Stotra
Shiv Panchakshar Stotra
BHAKTAMAR STOTRA
PRIÈRE DU DÉVOT IMMORTEL
सर्व विघ्न उपद्रवनाशक
Le destructeur de tous les obstacles et calamités
भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-
Bhaktamar-pranata-mauli-mani-prabhaṇā-
मुद्योतकं दलित-पाप-तमो-वितानम्
mudyotakaṁ dalita-pāpa-tamo-vitānam |
सम्यक्प्रणम्य जिन-पाद-युगं युगादा-
Samyakpraṇamya jina-pāda-yugaṁ yugādā-
वालम्बनं भव-जले पततां जनानाम् ॥1॥
vālambanaṁ bhava-jale patatāṁ janānām ||1||
शत्रु तथा शिरपीडा नाशक
Le destructeur des ennemis et des maux de tête
यःसंस्तुतः सकल-वांग्मय-तत्त्वबोधा-
Yaḥsanstutaḥ sakala-vāṅmaya-tattvabodhā-
दुद्भूत-बुद्धि-पटुभिः सुरलोक-नाथै
dudbhūta-buddhi-paṭubhiḥ suraloka-nāthaiḥ |
स्तोत्रैर्जगत्त्रितय-चित्त-हरै-रुदारैः,
Stotrairjagattṛtaya-citta-harai-rudāraiḥ,
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥2॥
Stoṣye kilāhamapi taṁ prathamaṁ jinendram ||2||
सर्वसिद्धिदायक
Le dispensateur de tous les succès
बुद्धया विनापि विबुधार्चित-पाद-पीठ,
Buddhyā vināpi vibudhārcita-pāda-pīṭha,
स्तोतुं समुद्यत-मतिर्विगत-त्रपोहम्
Stotuṁ samudyata-matirvigata-trapoham |
बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-
Bālaṁ vihāya jala-saṁsthita-mindu-bimba-
मन्यःक इच्छति जनः सहसा ग्रहीतुम् ॥3॥
manyaḥka icchati janaḥ sahasā grahītum ||3||
जलजंतु निरोधक
Le protecteur contre les créatures aquatiques
वक्तुं गुणान् गुण-समुद्र! शशांक-कांतान्,
Vaktuṁ guṇān guṇa-samudra! śaśāṅka-kāntān,
कस्ते क्षमः सुर-गुरु-प्रतिमोपि बुद्धया
Kaste kṣamaḥ sura-guru-pratimo'pi buddhyā |
कल्पांत-काल-पवनोद्धत-नक्र-चक्रं,
Kalpānta-kāla-pavanoddhta-nakra-cakraṁ,
को वा तरीतु-मलमम्बु निधिं भुजाभ्याम् ॥4॥
Ko tarītu-malmambu nidhiṁ bhujābhyām ||4||
नेत्ररोग निवारक
Le guérisseur des maladies des yeux
सोहं तथापि तव भक्ति-वशान्मुनीश,
Sohaṁ tathāpi tava bhakti-vaśānmunīśa,
कर्तुं स्तवं विगत-शक्ति-रपि प्रवृतः
Kartuṁ stavaṁ vigata-śakti-rapi pravṛtaḥ |
प्रीत्यात्म-वीर्य-मविचार्य्य मृगी मृगेन्द्रं,
Prītyātma-vīrya-mavicāryya mṛgī mṛgendraṁ,
नाभ्येति किं निज-शिशोः परि-पालनार्थम् ॥5॥
Nābhyeti kiṁ nija-śiśoḥ pari-pālanārtham ||5||
विद्या प्रदायक
Le dispensateur de savoir
अल्पश्रुतं श्रुतवतां परिहास-धाम,
Alpaśrutaṁ śrutavatāṁ parihāsa-dhāma,
त्वद्भक्ति-रेव-मुखरी-कुरुते बलान्माम्
Tvadbhakti-reva-mukharī-kurute balānmām |
यत्कोकिलः किल मधौ मधुरं विरौति,
Yatkokilaḥ kila madhau madhuraṁ virauti,
तच्चाम्र-चारु-कालिका-निकरैक-हेतु ॥6॥
Taccāmra-cāru-kālikā-nikaraika-hetu ||6||
सर्व विष संकट निवारक
Le protecteur contre tous les poisons et dangers
त्वत्संस्तवेन भव-संतति-सन्निबद्धं
Tvatsanstavena bhava-santati-sannibaddhaṁ
पापं क्षणात्क्षय-मुपैति शरीर-भाजाम्
Pāpaṁ kṣaṇāt-kṣaya-mupaiti śarīra-bhājām |
आक्रांत-लोक-मलिनील-मशेष-माशु,
Ākrānta-loka-malinīla-maśeṣa-māśu,
सूर्यांशु-भिन्न-मिव शार्वर-मन्धकारम्॥7॥
Sūryāṁśu-bhinna-miva śārvara-mandhakāram||7||
सर्वारिष्ट निवारक
Le protecteur contre tous les dangers
मत्वेति नाथ तव संस्तवनं मयेद-
Matveti nātha tava saṁstavanam mayed-
मारभ्यते तनुधियापि तव प्रभावात्
ārabhyate tanudhiyapi tava prabhāvāt |
चेतो हरिष्यति सतां नलिनी-दलेषु,
Ceto hariṣyati satāṁ nalinī-daleṣu,
मुक्ताफल-द्युति-मुपैति ननूद-बिन्दुः ॥8॥
Muktāphala-dyuti-mupaiti nanūda-binduḥ ||8||
सर्वभय निवारक
Le protecteur contre toutes les peurs
आस्तां तव स्तवन-मस्त-समस्त-दोषं,
Āstāṁ tava stavana-masta-samasta-doṣaṁ,
त्वत्संकथापि जगतां दुरितानि हंति
Tvatsaṁkathāpi jagatāṁ duritāni hanti |
दूरे सहस्त्र-किरणः कुरुते प्रभैव,
Dūre sahasra-kiraṇaḥ kurute prabha'iva,
पद्माकरेषु जलजानि विकास-भांजि ॥9॥
Padmākareṣu jalajāni vikāsa-bhānji ||9||
कूकर विष निवारक
Le protecteur contre le poison de chien
नात्यद्भुतं भुवन-भूषण-भूतनाथ,
Nātyadbhutaṁ bhuvana-bhūṣaṇa-bhūtanātha,
भूतैर्गुणैर्भुवि भवंत-मभिष्टु-वंतः
Bhūtairguṇairbhuvi bhavanta-mabhiṣṭu-vantaḥ |
तुल्या भवंति भवतो ननु तेन किं वा,
Tulyā bhavaṁti bhavato nanu tena kiṁ vā,
भूत्याश्रितं इह नात्मसमं करोति ॥10॥
Bhūtyāśritaṁ ya iha nā́tmasamaṁ karoti ||10||
इच्छित-आकर्षक
L'attirant désiré
दृष्ट्वा भवंत-मनिमेष-विलोकनीयं,
Dṛṣṭvā bhavanta-manimeṣa-vilokanīyaṁ,
नान्यत्र तोष-मुपयाति जनस्य चक्षुः
Nānyatra toṣa-mupayāti janasya cakṣuḥ |
पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धो,
Pītvā payaḥ śaśikara-dyuti-dugdha-sindho,
क्षारं जलं जलनिधे रसितुँ इच्छेत् ॥11॥
Kṣāraṁ jalaṁ jalanidhre rasituṁ ka icchēt ||11||
हस्तिमद-निवारक
Le protecteur contre la folie des éléphants
यैः शांत-राग-रुचिभिः परमाणु-भिस्त्वं,
Yaiḥ śānta-rāga-rucibhiḥ paramāṇu-bhistvaṁ,
निर्मापितस्त्रि-भुवनैक-ललाम-भूत
Nirmāpitastri-bhuvanaika-lalāma-bhūta |
तावंत एव खलु तेप्यणवः पृथिव्यां,
Tāvanta eva khalu tepyaṇavaḥ pṛthivyāṁ,
यत्ते समान-मपरं हि रूपमस्ति ॥12॥
Yatte samāna-maparaṁ na hi rūpmasti ||12||
चोर भय अन्यभय निवारक
Le protecteur contre la peur des voleurs et autres peurs
वक्त्रं क्व ते सुर-नरोरगनेत्र-हारि,
Vaktraṁ kva te sura-naroraganetra-hāri,
निःशेष-निर्जित-जगत्त्रित-योपमानम्
Niḥśeṣa-nirjita-jagattṛta-yo'pamānam |
बिम्बं कलंक-मलिनं क्व निशाकरस्य,
Bimbaṁ kalaṅka-malinaṁ kva niśākarasya,
यद्वासरे भवति पाण्डु-पलाश-कल्पम् ॥13॥
Yadvāsare bhavati pāṇḍu-palāśa-kalpam ||13||
आधि-व्याधि-नाशक लक्ष्मी-प्रदायक
Le destructeur des maladies et le dispensateur de prospérité
सम्पूर्ण-मण्डल-शशांक-कला कलाप-
Saṁpūrṇa-maṇḍala-śaśāṅka-kalā kalāpa-
शुभ्रा गुणास्त्रिभुवनं तव लंग्घयंति
śubhrā guṇāstribhuvanaṁ tava laṅghayan'ti |
ये संश्रितास्त्रिजगदीश्वर-नाथमेकं,
Ye saṁśritāstrijagadīśvara-nāthamekaṁ,
कस्तान्निवारयति संचरतो यथेष्टम ॥14॥
Kastānnivārayati saṁcarato yathaiṣṭam ||14||
राजसम्मान-सौभाग्यवर्धक
L'amplificateur du respect royal et de la bonne fortune
चित्रं किमत्र यदि ते त्रिदशांगनाभि-
Citraṁ kimatra yadi te tridaśāṅganābhi-
नीतं मनागपि मनो विकार-मार्गम्
nītaṁ manāgapi mano na vikāra-mārgam |
कल्पांत-काल-मरुता चलिता चलेन
Kalpānta-kāla-marutā calitā calena
किं मन्दराद्रि-शिखरं चलितं कदाचित् ॥15॥
Kiṁ mandarādri-śikharaṁ calitaṁ kadācit ||15||
सर्व-विजय-दायक
Le dispensateur de toutes les victoires
निर्धूम-वर्त्ति-रपवर्जित-तैलपूरः,
Nirdhūma-vartti-rapavarjita-tailapūraḥ,
कृत्स्नं जगत्त्रयमिदं प्रकटी-करोषि
Kṛtsnaṁ jagattṛyamidaṁ prakaṭī-karoṣi |
गम्यो जातु मरुतां चलिता-चलानां,
Gamyona jātu marutāṁ calitā-calānāṁ,
दीपोपरस्त्वमसि नाथ! जगत्प्रकाशः ॥16॥
Dīpo'parastvamasinātha! jagatprakāśaḥ ||16||
सर्व उदर पीडा नाशक
Le destructeur de toutes les douleurs abdominales
नास्तं कदाचिदुपयासि राहु-गम्यः,
Nāstaṁ kadācidupayāsi na rāhu-gamyaḥ,
स्पष्टी-करोषि सहसा युगपज्जगंति
Spaṣṭī-karoṣi sahasā yugapaj-jagaṁti |
नाम्भोधरोदर-निरुद्ध-महा-प्रभावः,
Nāmbhodharodara-niruddha-mahā-prabhāvaḥ,
सूर्यातिशायि-महिमासि मुनीन्द्र लोके ॥17॥
Sūryātiśāyi-mahimāsi munīndra loke ||17||
शत्रु सेना स्तम्भक
Le destructeur des armées ennemies
नित्योदयं दलित-मोह-महान्धकारं।
Nityodayaṁ dalita-moha-mahāndhakāraṁ.
गम्यं राहु-वदनस्य वारिदानाम्
Gamyaṁ na rāhu-vadanasya na vāridānām |
विभ्राजते तव मुखाब्ज-मनल्प-कांति,
Vibhrājate tava mukhābja-manalpa-kānti,
विद्योतयज्-जगदपूर्व-शशांक-विम्बम् ॥18॥
Vidyotayaj-jagadapūrva-śaśāṅka-vimbam ||18||
जादू-टोना-प्रभाव नाशक
Le destructeur des effets de la magie et de la sorcellerie
किं शर्वरीषु शशिनान्हि विवस्वता वा,
Kiṁ śarvarīṣu śaśinā'nhi vivasvatā vā,
युष्मन्मुखेन्दु-दलितेषु तमःसु नाथ
Yuṣmanmukhendu-daliteṣu tamaḥsu nātha |
निष्पन्न-शालि-वन-शालिनी जीव-लोके,
Niṣpanna-śāli-vana-śālinī jīva-loke,
कार्यं कियज्-जलधरैर्जल-भारनम्रैः ॥19॥
Kāryaṁ kiyaj-jaladharairjala-bhāranamraiḥ ||19||
संतान-लक्ष्मी-सौभाग्य-विजय बुद्धिदायक
Le dispensateur de progéniture, de prospérité, de succès, de sagesse
ज्ञानं यथा त्वयि विभाति कृतावकाशं
Jñānaṁ yathā tvayi vibhāti kṛtāvakāśaṁ
नैवं तथा हरि-हरादिषु नायकेषु
Naivaṁ tathā hari-harādiṣu nāyakeṣu |
तेजःस्फुरन्मणिषु याति यथा महत्वं,
Tejaḥsphuranmaniṣu yāti yathā mahatvaṁ,
नैवं तु काच-शकले किरणा-कुलेपि ॥20॥
Naivaṁ tu kāca-śakale kiraṇā-kule'pi ||20||
सर्व वशीकरण्
Celui qui captive tout
मन्ये वरं हरि-हरादय एव दृष्टा,
Manye varaṁ hari-harādaya eva dṛṣṭā,
दृष्टेषु येषु हृदयं त्वयि तोषमेति
Dṛṣṭeṣu yeṣu hṛdayaṁ tvayi toṣameti |
किं वीक्षितेन भवता भुवि येन नान्यः,
Kiṁ vīkṣitena bhavatā bhuvi yena nānyaḥ,
कश्चिन्मनो हरति नाथ भवांतरेपि ॥21॥
Kaścinmano harati nātha bhavāntare'pi ||21||
भूत-पिशाचादि व्यंतर बाधा निरोधक
Le protecteur contre les troubles causés par les fantômes, les mauvais esprits, etc.
स्त्रीणां शतानि शतशो जनयंति पुत्रान्-
Strīṇāṁ śatāni śataśo janayaṁti putrān-
नान्या सुतं त्वदुपमं जननी प्रसूता
Nānyā sutaṁ tvadupamaṁ jananī prasūtā |
सर्वा दिशो दधति भानि सहस्त्र-रश्मिं,
Sarvā diśo dadhati bhāni sahasra-raśmiṁ,
प्राच्येव दिग्जनयति स्फुर-दंशु-जालम् ॥22॥
Prācyeva digjanayati sphura-daṁśu-jālam ||22||
प्रेत बाधा निवारक
Le protecteur contre les troubles des fantômes
त्वामा-मनंति मुनयः परमं पुमांस-
Tvāmā-mananti munayaḥ paramaṁ pumāṁs-
मादित्य-वर्ण-ममलं तमसः पुरस्तात्
Māditya-varṇa-mamalaṁ tamasaḥ purastāt
त्वामेव सम्य-गुपलभ्य जयंति मृत्युं,
Tvāmeva samya-gupalabhya jayaṁti mṛtyuṁ,
नान्यः शिवः शिव-पदस्य मुनीन्द्र पंथाः ॥23॥
Nānyaḥ śivaḥ śiva-padasya munīndra panthāḥ ||23||
शिर पीडा नाशक
Le destructeur des maux de tête
त्वा-मव्ययं विभु-मचिंत्य-मसंखय-माद्यं,
Tvā-mavyayaṁ vibhu-macintya-masaṁkhaya-mādyam,
ब्रह्माण-मीश्वर-मनंत-मनंग केतुम्
Brahmāṇa-mīśvara-mananta-manaṅga ketum |
योगीश्वरं विदित-योग-मनेक-मेकं,
Yogīśvaraṁ vidita-yoga-manеka-mekaṁ,
ज्ञान-स्वरूप-ममलं प्रवदंति संतः ॥24॥
Jñāna-svarūpa-mamalaṁ pravadaṁti santaḥ ||24||
नज़र (दृष्टि देष) नाशक
Le destructeur du mauvais œil
बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्,
Buddhastvameva vibudhārcita-buddhi-bodhāt,
त्त्वं शंकरोसि भुवन-त्रय-शंकरत्वात्
Tvaṁ śaṁkaro'si bhuvana-traya-śaṁkaratvā't |
धातासि धीर! शिव-मार्ग-विधेर्-विधानात्,
Dhātāsi dhīra! śiva-mārga-vidher-vidhānāt,
व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोसि ॥25॥
Vyaktaṁ tvameva bhagavan! puruṣottamo'si ||25||
आधा शीशी (सिर दर्द) एवं प्रसूति पीडा नाशक
Le destructeur des migraines et des douleurs de l'accouchement
तुभ्यं नम स्त्रिभुवनार्ति-हाराय नाथ,
Tubhyaṁ nama stribhuvanārti-hārāya nātha,
तुभ्यं नमः क्षिति-तलामल-भूषणाय
Tubhyaṁ namaḥ kṣiti-talāmala-bhūṣaṇāya |
तुभ्यं नमस्त्रिजगतः परमेश्वराय,
Tubhyaṁ namastṛjagataḥ parameśvarāya,
तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥26॥
Tubhyaṁ namo jina! bhavodahi-śoṣaṇāya ||26||
शत्रुकृत-हानि निरोधक
Le protecteur contre les dommages causés par les ennemis
को विस्मयोत्र यदि नाम गुणैरशेषै,
Ko vismayo'tra yadi nāma guṇairaśeṣai,
स्त्वं संश्रितो निरवकाश-तया मुनीश
Tvaṁ saṁśrito niravakāśa-tayā munīśa |
दोषै-रुपात्त-विविधाश्रय-जात-गर्वैः,
Doṣai-rupātta-vividhāśraya-jāta-garvaiḥ,
स्वप्नांतरेपि कदाचिद-पीक्षितोसि ॥27।।
Svāp্নāntare'pi na kadācida-pīkṣito'si ||27||
सर्व कार्य सिद्धि दायक
Le dispensateur de succès dans toutes les entreprises
उच्चैर-शोक-तरु-संश्रित-मुन्मयूख-
Uccaira-śoka-taru-saṁśrita-munmayūkha-
माभाति रूप-ममलं भवतो नितांतम्
Mābhāti rūpa-mamalaṁ bhavato nitāntam |
स्पष्टोल्लसत-किरणमस्त-तमोवितानं,
Spaṣṭollаsаt-kiraṇamasta-tamovitānaṁ,
बिम्बं रवेरिव पयोधर-पार्श्ववर्ति ॥28॥
Bimbaṁ raveriva payodhara-pārśvavarti ||28||
नेत्र पीडा बिच्छू विष नाशक
Le destructeur des douleurs oculaires et du venin de scorpion
सिंहासने मणि-मयूख-शिखा-विचित्रे,
Siṁhāsane maṇi-mayūkha-śikhā-vicitre,
विभाजते तव वपुः कानका-वदातम
Vibhājate tava vapuḥ kānаkā-vadātam |
बिम्बं वियद्-विलस-दंशु-लता-वितानं,
Bimbaṁ viyad-vilаsа-daṁśu-latā-vitānaṁ,
तुंगोदयाद्रि-शिरसीव सहस्त्र-रश्मेः ॥29॥
Tuṅgodayādri-śirasīva sahasra-raśmeḥ ||29||
शत्रु स्तम्भक
Le destructeur des ennemis
कुन्दावदात-चल-चामर-चारु-शोभं,
Kundāvadāta-cala-cāmara-cāru-śobhaṁ,
विभ्राजते तव वपुः कलधौत-कांतम्
Vibhrājate tava vapuḥ kaladhauta-kāntam |
उद्यच्छशांक-शुचि-निर्झर-वारि-धार-
Udyacchaśāṅka-śuci-nirjhara-vāri-dhāra-
मुच्चैस्तटं सुर-गिरेरिव शात-कौम्भम् ॥30॥
muccaistataṁ sura-gireriva śāta-kaumbham ||30||
राज्य सम्मान दायक चर्म रोग नाशक
Le dispensateur d'honneur royal et le destructeur des maladies de peau
छत्र-त्रयं तव विभाति शशांक-कांत-
Chatra-trayaṁ tava vibhāti śaśāṅka-kānta-
मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम्
mucca'iḥ sthitaṁ sthagita-bhānu-kara-pratāpam |
मुक्ता-फल-प्रकर-जाल-विवृद्ध-शोभं,
Muktā-phala-prakara-jāla-vivṛddha-śobhaṁ,
प्रख्यापयत्-त्रिजगतः परमेश्वरत्वम् ॥31॥
Prakhyāpayat-trijagataḥ parameśvaratvam ||31||
संग्रहणी आदि उदर पीडा नाशक
Le destructeur de la dysenterie et autres douleurs abdominales
गम्भीर-तार-रव-पूरित-दिग्वभाग-
Gambhīra-tāra-rava-pūrita-digvabhāga-
स्त्रैलोक्य-लोक-शुभ-संगम-भूति-दक्षः
strailokya-loka-śubha-saṅgama-bhūti-dakṣaḥ |
सद्धर्म-राज-जय-घोषण-घोषकः सन्,
Saddharma-rāja-jaya-ghoṣaṇa-ghoṣakaḥ san,
खे दुन्दुभिर्-ध्वनति ते यशसः प्रवादि ॥32॥
Khe dundubhir-dhvanati te yaśasaḥ pravādi ||32||
सर्व ज्वर नाशक
Le destructeur de toutes les fièvres
मन्दार-सुन्दर-नमेरु-सुपारिजात
Mandāra-sundara-nemeru-supārijāta
संतानकादि-कुसुमोत्कर-वृष्टिरुद्धा
Santānakādi-kusumotkara-vṛṣṭiruddhā |
गन्धोद-बिन्दु-शुभ-मन्द-मरुत्प्रपाता,
Gandhoda-bindu-śubha-manda-marutprapātā,
दिव्या दिवः पतति ते वयसां ततिर्वा ॥33॥
Divyā divaḥ patati te vayasāṁ tatirvā ||33||
गर्व रक्षक
Le protecteur de la fierté
शुम्भत्प्रभा-वलय-भूरि-विभा विभोस्ते,
Śumbhatprabhā-valaya-bhūri-vibhā vibhoste,
लोकत्रये द्युतिमतां द्युतिमा-क्षिपंती
Lokatraye dyumatāṁ dyutimā-kṣipaṁtī |
प्रोद्यद्दिवाकर्-निरंतर-भूरि-संख्या,
Prodyaddivākar-nirantara-bhūri-saṁkhyā,
दीप्त्या जयत्यपि निशामपि सोम-सौम्याम् ॥34॥
Dīptyā jayatyapi niśāmapi soma-saumyām ||34||
दुर्भिक्ष चोरी मिरगी आदि निवारक
Le protecteur contre la famine, le vol, les animaux sauvages, etc.
स्वर्गा-पवर्ग-गममार्ग-विमार्गणेष्टः,
Svargā-pavarga-gamamārga-vimārgaṇeṣṭaḥ,
सद्धर्म-तत्त्व-कथनैक-पटुस-त्रिलोक्याः
Saddharma-tattva-kathanaika-paṭus-trilokyāḥ |
दिव्य-ध्वनिर-भवति ते विशदार्थ-सर्व-
Divya-dhvanir-abhavati te viśadārtha-sarva-
भाषा-स्वभाव-परिणाम-गुणैः प्रयोज्यः ॥35॥
bhāṣā-svabhāva-pariṇāma-guṇaiḥ prayojyaḥ ||35||
सम्पत्ति-दायक
Le dispensateur de richesse
उन्निद्र-हेम-नवपंकजपुंज-कांती,
Unnidra-hema-navapankajapuñja-kānti,
पर्युल्लसन्नख-मयूख-शिखा-भिरामौ
Paryullаsаnnаkha-mayūkha-śikhā-bhirāmau |
पादौ पदानि तव यत्र जिनेन्द्र धत्तः,
Pādau padāni tava yatra jinendra dhattaḥ,
पद्मानि तत्र विबुधाः परि-कल्पयंति ॥36॥
Padmāni tatra vibudhāḥ pari-kalpayaṁti ||36||
दुर्जन वशीकरण
Celui qui subjugue les méchants
इत्थं यथा तव विभूति-रभूज्जिनेन्द्र,
Itthaṁ yathā tava vibhūti-rabhūjjinendra,
धर्मोप-देशन विधौ तथा परस्य
Dharmopа-deśana vidhau na tathā parаsya |
यादृक् प्रभा देनकृतः प्रहतान्ध-कारा,
Yādṛk prabhā denakṛtaḥ prahatāndha-kārā,
तादृक्कुतो ग्रह-गणस्य विकासिनोपि ॥37॥
Tādṛkkuto graha-gaṇasya vikāsinopi ||37||
हाथी वशीकरण
Celui qui subjugue les éléphants
श्च्योतन-मदा-विल-विलोल-कपोल-मूल-
Cchotanа-madā-vilа-vilola-kapola-mūla-
मत्त-भ्रमद-भ्रमर-नाद विवृद्ध-कोपम्
matta-bhramada-bhramara-nāda vivṛddha-kopam |
ऐरावताभ-मिभ-मुद्धत-मापतंतं,
Airāvatābha-mibha-muddhаta-māpаtantaṁ,
दृष्टवा भयं भवति नो भवदा-श्रितानाम् ॥38॥
Dṛṣṭvā bhayaṁ bhavati no bhavadā-śritānām ||38||
सिंह भय निवारक
Le protecteur contre la peur du lion
भिन्नेभ-कुम्भ-गल-दुज्ज्वल-शोणिताक्त-
Bhinnebha-kumbha-gala-dujjvala-śoṇitākta-
मुक्ताफल-प्रकर-भूषित-भूमिभागः
muktāphala-prakara-bhūṣita-bhūmibhāgaḥ |
बद्ध-क्रमः क्रम-गतं हरिणा-धिपोपि,
Baddha-kramaḥ krama-gataṁ hariṇā-dhipo'pi,
नाक्रामति क्रम-युगाचल-संश्रितं ते ॥39॥
Nākrāmati krama-yugācala-saṁśritaṁ te ||39||
अग्नि भय निवारक
Le protecteur contre la peur du feu
कल्पांत-काल-पवनोद्धत-वह्नि-कल्पं,
Kalpānta-kāla-pavanoddhаta-vahni-kalpaṁ,
दावानलं ज्वलित-मुज्ज्वल-मुत्स्फुलिंगम्
Dāvānalaṁ jvalita-mujjvala-mutsfuliṅgam |
विश्वं जिघत्सुमिव सम्मुख-मापतंतं,
Viśvaṁ jighātsumiva sammukha-māpataṁtaṁ,
त्वन्नाम-कीर्तन-जलं शमयत्य-शेषम् ॥40॥
Tvannаma-kīrtana-jalaṁ śamayаty-aśeṣam ||40||
सर्प विष निवारक
Le protecteur contre le venin de serpent
रक्तेक्षणं समद-कोकिल-कण्ठ-नीलं,
Raktekṣaṇaṁ samada-kokila-kaṇṭha-nīlaṁ,
क्रोधोद्धतं फणिन-मुत्फण-मापतंतम्
Krodhoddhаtaṁ phaṇinа-mutsfаṇa-māpаtantam |
आक्रामति क्रमयुगेन निरस्त-शंकस्-
Ākrāmati kramayugena nirasta-śaṅkas-
त्वन्नाम-नाग-दमनी हृदि यस्य पुंस ॥41॥
Tvannаma-nаga-damanī hṛdi yasya puṁsа ||41||
युद्ध भय निवारक
Le protecteur contre la peur de la guerre
वल्गत्तुरंग-गज-गर्जित-भीम-नाद-
Valgаtturаṅga-gaja-garjita-bhīma-nāda-
माजौ बलं बलवतामपि भू-पतीनाम्
mājаu balaṁ balavatāmapi bhū-patīnām |
उद्यद्-दिवाकर-मयूख-शिखा-पविद्धं,
Udyаd-divākara-mayūkha-śikhā-paviddhaṁ,
त्वत्कीर्त्तनात्-तम इवाशु भिदा-मुपैति ॥42॥
Tvatkīrtаnāt-tama ivāśu bhidā-mupaiti ||42||
युद्ध में रक्षक और विजय दायक
Le protecteur et dispensateur de victoire à la guerre
कुंताग्र-भिन्न-गज-शोणित-वारिवाह-
Kuntāgra-bhinna-gaja-śoṇita-vārivāha-
वेगावतार-तरणातुर-योध-भीमे
vegāvatāra-taraṇātura-yodha-bhīme |
युद्धे जयं विजित-दुर्जय-जेय-पक्षास्-
Yuddhe jayaṁ vijita-durjaya-jeya-pakṣās-
त्वत्-पाद-पंकज-वना-श्रयिणो लभंते ॥43॥
Tvat-pāda-pankaja-vanā-śrayiṇo labhante ||43||
भयानक-जल-विपत्ति नाशक
Le destructeur des dangers des eaux redoutables
अम्भो-निधौ क्षुभित-भीषण-नक्र-चक्र-
Ambho-nidhau kṣubhita-bhīṣaṇa-nakra-cakra-
पाठीन-पीठ-भय-दोल्वण-वाडवाग्नौ
pāṭhīna-pīṭha-bhaya-dolvaṇa-vāḍavāgnau |
रंगत्तरंग-शिखर-स्थित-यान-पात्रास्-
Raṅgаttаraṅga-śikhara-sthita-yāna-pātrās-
त्रासं विहाय भवतः स्मरणाद्-व्रजंति ॥44॥
Trāsaṁ vihāya bhavataḥ smaraṇād-vrajanti ||44||
सर्व भयानक रोग नाशक
Le destructeur de toutes les maladies redoutables
उद्भूत-भीषण-जलोदर-भार-भुग्नाः,
Udbhūta-bhīṣaṇa-jalodara-bhāra-bhugnаḥ,
शोच्यां दशा-मुपगताश्-च्युत-जीविताशाः
Śocyāṁ daśā-mupаgatāś-chyuta-jīvitāśāḥ |
त्वत्पाद-पंकज-रजोमृतदिग्ध-देहाः,
Tvatpāda-pankaja-rajomṛtadgdha-dehаḥ,
मर्त्या भवंति मकर-ध्वज-तुल्य-रूपाः ॥45॥
Martyā bhavaṁti makara-dhvaja-tulya-rūpаḥ ||45||
कारागार आदि बन्धन विनाशक
Le destructeur de l'emprisonnement et autres entraves
आपाद-कण्ठ-मुरुशृंखल-वेष्टितांगा,
Āpāda-kaṇṭha-muruśṛṅkhala-veṣṭitāṅgā,
गाढं बृहन्निगड-कोटि-निघृष्ट-जंघाः
Gāḍhaṁ bṛhаnnigаḍа-koṭi-nighṛṣṭa-jaṅghаḥ |
त्वन्नाम-मंत्र-मनिशं मनुजाः स्मरंतः
Tvannаma-mantra-maniśaṁ manujāḥ smarantaḥ
सद्यः स्वयं विगत-बन्ध-भया भवंति ॥46॥
Sadyaḥ svayaṁ vigata-bandha-bhayā bhavaṁti ||46||
सर्व भय निवारक
Le protecteur contre toutes les peurs
मत्त-द्विपेन्द्र-मृगराज-दवानलाहि-
Matta-dvipendra-mṛgarāja-davānalāhi-
संग्राम-वारिधि-महोदर-बन्धनोत्थम्
saṅgrāma-vāridhi-mahodarа-bandhanottham |
तस्याशु नाश-मुपयाति भयं भियेव,
Tаsyāśu nāśa-mupayāti bhayaṁ bhi'yeva,
यस्तावकं स्तव-मिमं मतिमान-धीते ॥47॥
Yаstāvakaṁ stava-mimaṁ matimān-dhīte ||47||
मनोवांछित सिद्धिदायक
Le dispensateur du désir du cœur
स्तोत्र-स्त्रजं तव जिनेन्द्र गुणैर्-निबद्धां
Stotra-strаjaṁ tava jinendra guṇair-nibbаddhāṁ
भक्त्या मया विविध-वर्ण-विचित्र-पुष्पाम्
Bhaktyā mayā vividha-varṇa-vicitra-puṣpām |
धत्ते जनो इह कण्ठ-गतामजसं
Dhatte jano ya ihа kaṇṭha-gatāmajaṁsaṁ
तं मानतुंगमवश समुपैति लक्ष्मीः ॥48॥
Taṁ māntuṅgаmavaśa samupaiti lakṣmīḥ ||48||
|| समाप्त ||
|| FIN ||





Writer(s): SHAILESH DANI


Attention! Feel free to leave feedback.