Lyrics and translation Uma Mohan - Gajendra moksham
Добавлять перевод могут только зарегистрированные пользователи.
Gajendra moksham
Gajendra moksham
श्रीबादरायणिरुवाच
||
Shribhadarayani
ruvach
||
एवं
व्यवसितो
बुद्ध्या
समाधाय
मनो
हृदि
Evam
vyavasito
buddhya
samadhaya
mano
hridi
जजाप
परमं
जाप्यं
प्राग्जन्मन्यनुशिक्षितम
||
Jajaapa
paramam
jaapyam
prag
janmany
anusheekshitam
||
श्रीगजेन्द्र
उवाच
||
Shree
Gajendra
uvach
||
ओं
नमो
भगवते
तस्मै
यत
एतच्चिदात्मकम
Om
namo
bhagavate
tasmai
yata
etac
chid
atmakam
पुरुषायादिबीजाय
परेशायाभिधीमहि
||
Purushaadi
beejaya
pareshaya
abhidheemahi
||
यस्मिन्निदं
यतश्चेदं
येनेदं
य
इदं
स्वयम
Yasminn
idam
yatashchedam
yenedam
ya
idam
swayam
योऽस्मात्परस्माच्च
परस्तं
प्रपद्ये
स्वयम्भुवम
||
Yo'smat
parasmac
cha
parastam
prapadye
swayambhuvam
||
यः
स्वात्मनीदं
निजमाययार्पितं
क्वचिद्विभातं
क्व
च
तत्तिरोहितम
Yah
swatmnee
dam
nijamaayayaarpitam
kwachid
vibhatam
kwa
cha
tat
tirohitam
अविद्धदृक्साक्ष्युभयं
तदीक्षते
स
आत्ममूलोऽवतु
मां
परात्परः
||
Aviddha
drksaakshyu
bhayam
tad
eekshate
sa
aatma
moolo'vatu
mam
paratparah
||
कालेन
पञ्चत्वमितेषु
कृत्स्नशो
लोकेषु
पालेषु
च
सर्वहेतुषु
Kaalena
panchatvamitesh
kritsnasho
lokeshu
paaleshu
cha
sarva
hetuṣu
तमस्तदासीद्गहनं
गभीरं
यस्तस्य
पारेऽभिविराजते
विभुः
||
Tamastadaseed
gahanam
gambhiram
yasya
pare'bhiviraajate
vibhuh
||
न
यस्य
देवा
ऋषयः
पदं
विदुर्जन्तुः
पुनः
कोऽर्हति
गन्तुमीरितुम
Na
yasya
devaa
rishayah
padam
vidur
jantuḥ
punah
ko'rhati
gantum
iritum
यथा
नटस्याकृतिभिर्विचेष्टतो
दुरत्ययानुक्रमणः
स
मावतु
||
Yatha
natasyaakrti
bhir
vicheshṭato
duratyayaanukramanah
sa
maavatu
||
दिदृक्षवो
यस्य
पदं
सुमङ्गलं
विमुक्तसङ्गा
मुनयः
सुसाधवः
Didṛikshavo
yasya
padam
sumangalam
vimuktasangaa
munayah
susaadhavaḥ
चरन्त्यलोकव्रतमव्रणं
वने
भूतात्मभूताः
सुहृदः
स
मे
गतिः
||
Charanty
aloka
vratam
avranam
vane
bhootatma
bhootaah
suhridaḥ
sa
me
gatih
||
न
विद्यते
यस्य
च
जन्म
कर्म
वा
न
नामरूपे
गुणदोष
एव
वा
Na
vidyate
yasya
cha
janma
karma
vaa
na
naamaroope
gunadoshe
eva
vaa
तथापि
लोकाप्ययसम्भवाय
यः
स्वमायया
तान्यनुकालमृच्छति
||
Tathaapi
lokaa
pyayasambhavaay
yah
swaya
mayayaa
taanyanu
kaalam
richchhati
||
तस्मै
नमः
परेशाय
ब्रह्मणेऽनन्तशक्तये
Tasmai
namah
pareshaya
brahmanenanata
shaktaye
अरूपायोरुरूपाय
नम
आश्चर्यकर्मणे
||
Arupaya
orupaya
nama
aashcharya
karmane
||
नम
आत्मप्रदीपाय
साक्षिणे
परमात्मने
Nama
aatma
pradeepaya
saakshine
paramaatmane
नमो
गिरां
विदूराय
मनसश्चेतसामपि
||
Namo
giram
vidooraya
manasashchetaasaamapi
||
सत्त्वेन
प्रतिलभ्याय
नैष्कर्म्येण
विपश्चिता
Sattvena
pratilabhyaya
naishkarmyena
vipashchitaa
नमः
कैवल्यनाथाय
निर्वाणसुखसंविदे
||
Namah
kaivalya
nathaya
nirvanasukhasamvide
||
नमः
शान्ताय
घोराय
मूढाय
गुणधर्मिणे
Namah
shantajaya
ghoraya
moodhaya
guna
dharmine
निर्विशेषाय
साम्याय
नमो
ज्ञानघनाय
च
||
Nirvisheshaya
saamyaya
namo
jnana
ghanaya
cha
||
क्षेत्रज्ञाय
नमस्तुभ्यं
सर्वाध्यक्षाय
साक्षिणे
Kshetragnaya
namas
tubhyam
sarvaadhyakshaya
saakshine
पुरुषायात्ममूलाय
मूलप्रकृतये
नमः
||
Purushayaatma
moolaya
moola
prakṛtaye
namah
||
सर्वेन्द्रियगुणद्रष्ट्रे
सर्वप्रत्ययहेतवे
Sarvendriya
guna
drashṭre
sarva
pratyaya
hetave
असता
च्छाययोक्ताय
सदाभासाय
ते
नमः
||
Asata
chchayo'ktāya
sadaabhasaaya
te
namah
||
नमो
नमस्तेऽखिलकारणाय
निष्कारणायाद्भुतकारणाय
Namo
namaste'khila
karanaya
nishkaranayadbhuta
karanaya
सर्वागमाम्नायमहार्णवाय
नमोऽपवर्गाय
परायणाय
||
Sarvaagamaamnaayamahaarnavaya
namo'pavargaya
paranaya
||
गुणारणिच्छन्नचिदुष्मपाय
तत्क्षोभविस्फूर्जितमानसाय
Gunaa
ranichch
hannna
chiduṣma
paya
tatkshobha
visphurjit
maanasaaya
नैष्कर्म्यभावेन
विवर्जितागम
स्वयंप्रकाशाय
नमस्करोमि
||
Naishkarmya
bhaavena
vivarjit
aagama
swayamprakashaaya
namaskaroomi
||
मादृक्प्रपन्नपशुपाशविमोक्षणाय
मुक्ताय
भूरिकरुणाय
नमोऽलयाय
Maadr̥k
prapanna
pashupaasha
vimōkshaṇaya
mukṭaya
bhoorikrunaya
namo'layaaya
स्वांशेन
सर्वतनुभृन्मनसि
प्रतीत
प्रत्यग्दृशे
भगवते
बृहते
नमस्ते
||
Swaamshena
sarvatanu
bhṛn
manasi
preeta
pratyagdṛshe
bhagavate
bṛhate
namaste
||
आत्मात्मजाप्तगृहवित्तजनेषु
सक्तैर्दुष्प्रापणाय
गुणसङ्गविवर्जिताय
Aatmaatmajapta
griha
vittta
janeshu
saktair
dushprapanaya
gunasanga
vivarjitaya
मुक्तात्मभिः
स्वहृदये
परिभाविताय
ज्ञानात्मने
भगवते
नम
ईश्वराय
||
Muktaatmabhih
swahridaye
paribhavitaya
jnanaatmane
bhagavate
nama
eeshwaraya
||
यं
धर्मकामार्थविमुक्तिकामा
भजन्त
इष्टां
गतिमाप्नुवन्ति
Yam
dharma
kaamaartha
vimuktikaamaa
bhajanti
ishṭam
gatim
aapnuvanti
किं
चाशिषो
रात्यपि
देहमव्ययं
करोतु
मेऽदभ्रदयो
विमोक्षणम
||
Kim
chaasheesho
raatyapi
deham
avyayam
karotu
me'dabhradayo
vimōkshaṇam
||
एकान्तिनो
यस्य
न
कञ्चनार्थं
वाञ्छन्ति
ये
वै
भगवत्प्रपन्नाः
Ekaantino
yasya
na
kanchanaartham
vaanchchhanti
ye
vai
bhagavat
prapannaah
अत्यद्भुतं
तच्चरितं
सुमङ्गलं
गायन्त
आनन्दसमुद्रमग्नाः
||
Atyadbhutam
tacc
charitam
sumangalam
gaayanta
aanandasamudram
agnaah
||
तमक्षरं
ब्रह्म
परं
परेशमव्यक्तमाध्यात्मिकयोगगम्यम
Tam
aksharam
brahma
param
paresham
avyaktam
aadhyaatmika
yogagamyam
अतीन्द्रियं
सूक्ष्ममिवातिदूरमनन्तमाद्यं
परिपूर्णमीडे
||
Ateendriyam
sookshma
miva
atidooram
anantam
aadhyam
paripurna
meede
||
यस्य
ब्रह्मादयो
देवा
वेदा
लोकाश्चराचराः
Yasya
brahmaadayo
devaa
vedaa
lokaash
charaacharaah
नामरूपविभेदेन
फल्ग्व्या
च
कलया
कृताः
||
Naamaroopa
vibhedena
phalgvyaa
cha
kalayaa
kṛtaah
||
यथार्चिषोऽग्नेः
सवितुर्गभस्तयो
निर्यान्ति
संयान्त्यसकृत्स्वरोचिषः
Yathaarchisho'gneḥ
savitur
garbhastayo
niryaanti
sanyaanty
asakṛt
swarochishah
तथा
यतोऽयं
गुणसम्प्रवाहो
बुद्धिर्मनः
खानि
शरीरसर्गाः
||
Tathaa
yato'yam
gunasampravaho
buddhir
manah
khaani
shareera
sargaah
||
स
वै
न
देवासुरमर्त्यतिर्यङ्न
स्त्री
न
षण्ढो
न
पुमान्न
जन्तुः
Sa
vai
na
devaasura
martyatiryanka
stree
na
shandho
na
pumaan
na
jantuḥ
नायं
गुणः
कर्म
न
सन्न
चासन्निषेधशेषो
जयतादशेषः
||
Naayam
gunah
karma
na
sanna
chaasan
nishedha
shesho
jayataadasheshah
||
जिजीविषे
नाहमिहामुया
किमन्तर्बहिश्चावृतयेभयोन्या
Jijivishe
naaham
ihaamuyaa
kim
antarbahishchaavr̥taye
bhayonyā
इच्छामि
कालेन
न
यस्य
विप्लवस्तस्यात्मलोकावरणस्य
मोक्षम
||
Ichchhaami
kaalena
na
yasya
viplavas
tasyaatmalokaavaransya
mokshamam
||
सोऽहं
विश्वसृजं
विश्वमविश्वं
विश्ववेदसम
So'ham
vishwasṛjam
vishwam
avishvam
vishvaveda
sam
विश्वात्मानमजं
ब्रह्म
प्रणतोऽस्मि
परं
पदम
||
Vishwatmaanam
ajam
brahma
pranato'smi
param
padam
||
योगरन्धितकर्माणो
हृदि
योगविभाविते
Yogarandhita
karmaano
hridi
yogavibhavite
योगिनो
यं
प्रपश्यन्ति
योगेशं
तं
नतोऽस्म्यहम
||
Yogino
yam
prapashyanti
yogesham
tam
nato'smyaham
||
नमो
नमस्तुभ्यमसह्यवेग
शक्तित्रयायाखिलधीगुणाय
Namo
namas
tubhyam
asahya
vega
shakti
trayaayaakhila
dhee
gunaya
प्रपन्नपालाय
दुरन्तशक्तये
कदिन्द्रियाणामनवाप्यवर्त्मने
||
Prapanna
paalaya
duranta
shaktaye
kad
indriyaanaam
anavaapyavartmane
||
नायं
वेद
स्वमात्मानं
यच्छक्त्याहंधिया
हतम
Naayam
veda
svamaatmaanam
yacchaktyaaham
dhiyaa
hatam
तं
दुरत्ययमाहात्म्यं
भगवन्तमितोऽस्म्यहम
||
Tam
duratyayam
aahaatmyam
bhagavantam
ito'smyaham
||
श्रीशुक
उवाच
||
Shree
shuka
uvach
||
एवं
गजेन्द्रमुपवर्णितनिर्विशेषं
Evam
gajendra
mup
varnita
nirvishesham
ब्रह्मादयो
विविधलिङ्गभिदाभिमानाः
Brahmaadayo
vividha
linga
bhidabhimaanah
नैते
यदोपससृपुर्निखिलात्मकत्वात
Naite
yadopa
sasṛpun
nikhilatmakatvaat
तत्राखिलामरमयो
हरिराविरासीत
||
Tatraakhilam
aramayo
hariraaviraaseet
||
तं
तद्वदार्तमुपलभ्य
जगन्निवासः
Tam
tadvaartaam
upalabhya
jagannivaasah
स्तोत्रं
निशम्य
दिविजैः
सह
संस्तुवद्भिः
Stotram
nishamya
divijaiḥ
saha
samstuva
dbhiḥ
छन्दोमयेन
गरुडेन
समुह्यमानश
Chhandomaayena
garuḍena
samuhyamaanash
चक्रायुधोऽभ्यगमदाशु
यतो
गजेन्द्रः
||
Chakraayudho'bhyagamadaashu
yato
gajendrah
||
सोऽन्तःसरस्युरुबलेन
गृहीत
आर्तो
So'ntah
sarasyu
rusalena
griheetaa
arto
दृष्ट्वा
गरुत्मति
हरिं
ख
उपात्तचक्रम
Dr̥ṣṭvaa
garutmati
harim
kha
upaattachakram
उत्क्षिप्य
साम्बुजकरं
गिरमाह
कृच्छ्रान
Utkṣhi
pya
saambuja
karam
giram
aaha
kṛchchhraan
नारायणाखिलगुरो
भगवन्नमस्ते
||
Naarayanakhila
guro
bhagavannamaste
||
तं
वीक्ष्य
पीडितमजः
सहसावतीर्य
Tam
veekshya
peeditam
ajah
sahasavateerya
सग्राहमाशु
सरसः
कृपयोज्जहार
Sagraaham
aashu
sarasah
kripayojjahaar
ग्राहाद्विपाटितमुखादरिणा
गजेन्द्रं
Graahadvipaatitamukhaadrinaa
gajendram
संपश्यतां
हरिरमूमुचदुच्छ्रियाणाम
||
Sampashyataan
hariramoo
muchaduchchhriyaanaam
||
Rate the translation
Only registered users can rate translations.
Writer(s): Promod Shanker
Attention! Feel free to leave feedback.