Uma Mohan - Gajendra moksham - translation of the lyrics into French

Lyrics and translation Uma Mohan - Gajendra moksham




Gajendra moksham
Gajendra moksham
श्रीबादरायणिरुवाच ||
Shribhadarayani ruvach ||
एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि
Evam vyavasito buddhya samadhaya mano hridi
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम ||
Jajaapa paramam jaapyam prag janmany anusheekshitam ||
श्रीगजेन्द्र उवाच ||
Shree Gajendra uvach ||
ओं नमो भगवते तस्मै यत एतच्चिदात्मकम
Om namo bhagavate tasmai yata etac chid atmakam
पुरुषायादिबीजाय परेशायाभिधीमहि ||
Purushaadi beejaya pareshaya abhidheemahi ||
यस्मिन्निदं यतश्चेदं येनेदं इदं स्वयम
Yasminn idam yatashchedam yenedam ya idam swayam
योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम ||
Yo'smat parasmac cha parastam prapadye swayambhuvam ||
यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व तत्तिरोहितम
Yah swatmnee dam nijamaayayaarpitam kwachid vibhatam kwa cha tat tirohitam
अविद्धदृक्साक्ष्युभयं तदीक्षते आत्ममूलोऽवतु मां परात्परः ||
Aviddha drksaakshyu bhayam tad eekshate sa aatma moolo'vatu mam paratparah ||
कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु सर्वहेतुषु
Kaalena panchatvamitesh kritsnasho lokeshu paaleshu cha sarva hetuṣu
तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः ||
Tamastadaseed gahanam gambhiram yasya pare'bhiviraajate vibhuh ||
यस्य देवा ऋषयः पदं विदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम
Na yasya devaa rishayah padam vidur jantuḥ punah ko'rhati gantum iritum
यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः मावतु ||
Yatha natasyaakrti bhir vicheshṭato duratyayaanukramanah sa maavatu ||
दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः
Didṛikshavo yasya padam sumangalam vimuktasangaa munayah susaadhavaḥ
चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः मे गतिः ||
Charanty aloka vratam avranam vane bhootatma bhootaah suhridaḥ sa me gatih ||
विद्यते यस्य जन्म कर्म वा नामरूपे गुणदोष एव वा
Na vidyate yasya cha janma karma vaa na naamaroope gunadoshe eva vaa
तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्यनुकालमृच्छति ||
Tathaapi lokaa pyayasambhavaay yah swaya mayayaa taanyanu kaalam richchhati ||
तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये
Tasmai namah pareshaya brahmanenanata shaktaye
अरूपायोरुरूपाय नम आश्चर्यकर्मणे ||
Arupaya orupaya nama aashcharya karmane ||
नम आत्मप्रदीपाय साक्षिणे परमात्मने
Nama aatma pradeepaya saakshine paramaatmane
नमो गिरां विदूराय मनसश्चेतसामपि ||
Namo giram vidooraya manasashchetaasaamapi ||
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता
Sattvena pratilabhyaya naishkarmyena vipashchitaa
नमः कैवल्यनाथाय निर्वाणसुखसंविदे ||
Namah kaivalya nathaya nirvanasukhasamvide ||
नमः शान्ताय घोराय मूढाय गुणधर्मिणे
Namah shantajaya ghoraya moodhaya guna dharmine
निर्विशेषाय साम्याय नमो ज्ञानघनाय ||
Nirvisheshaya saamyaya namo jnana ghanaya cha ||
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे
Kshetragnaya namas tubhyam sarvaadhyakshaya saakshine
पुरुषायात्ममूलाय मूलप्रकृतये नमः ||
Purushayaatma moolaya moola prakṛtaye namah ||
सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे
Sarvendriya guna drashṭre sarva pratyaya hetave
असता च्छाययोक्ताय सदाभासाय ते नमः ||
Asata chchayo'ktāya sadaabhasaaya te namah ||
नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय
Namo namaste'khila karanaya nishkaranayadbhuta karanaya
सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय ||
Sarvaagamaamnaayamahaarnavaya namo'pavargaya paranaya ||
गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय
Gunaa ranichch hannna chiduṣma paya tatkshobha visphurjit maanasaaya
नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि ||
Naishkarmya bhaavena vivarjit aagama swayamprakashaaya namaskaroomi ||
मादृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय
Maadr̥k prapanna pashupaasha vimōkshaṇaya mukṭaya bhoorikrunaya namo'layaaya
स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते ||
Swaamshena sarvatanu bhṛn manasi preeta pratyagdṛshe bhagavate bṛhate namaste ||
आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय
Aatmaatmajapta griha vittta janeshu saktair dushprapanaya gunasanga vivarjitaya
मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ||
Muktaatmabhih swahridaye paribhavitaya jnanaatmane bhagavate nama eeshwaraya ||
यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति
Yam dharma kaamaartha vimuktikaamaa bhajanti ishṭam gatim aapnuvanti
किं चाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम ||
Kim chaasheesho raatyapi deham avyayam karotu me'dabhradayo vimōkshaṇam ||
एकान्तिनो यस्य कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः
Ekaantino yasya na kanchanaartham vaanchchhanti ye vai bhagavat prapannaah
अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ||
Atyadbhutam tacc charitam sumangalam gaayanta aanandasamudram agnaah ||
तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम
Tam aksharam brahma param paresham avyaktam aadhyaatmika yogagamyam
अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे ||
Ateendriyam sookshma miva atidooram anantam aadhyam paripurna meede ||
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः
Yasya brahmaadayo devaa vedaa lokaash charaacharaah
नामरूपविभेदेन फल्ग्व्या कलया कृताः ||
Naamaroopa vibhedena phalgvyaa cha kalayaa kṛtaah ||
यथार्चिषोऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत्स्वरोचिषः
Yathaarchisho'gneḥ savitur garbhastayo niryaanti sanyaanty asakṛt swarochishah
तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः ||
Tathaa yato'yam gunasampravaho buddhir manah khaani shareera sargaah ||
वै देवासुरमर्त्यतिर्यङ्न स्त्री षण्ढो पुमान्न जन्तुः
Sa vai na devaasura martyatiryanka stree na shandho na pumaan na jantuḥ
नायं गुणः कर्म सन्न चासन्निषेधशेषो जयतादशेषः ||
Naayam gunah karma na sanna chaasan nishedha shesho jayataadasheshah ||
जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या
Jijivishe naaham ihaamuyaa kim antarbahishchaavr̥taye bhayonyā
इच्छामि कालेन यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम ||
Ichchhaami kaalena na yasya viplavas tasyaatmalokaavaransya mokshamam ||
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम
So'ham vishwasṛjam vishwam avishvam vishvaveda sam
विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम ||
Vishwatmaanam ajam brahma pranato'smi param padam ||
योगरन्धितकर्माणो हृदि योगविभाविते
Yogarandhita karmaano hridi yogavibhavite
योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम ||
Yogino yam prapashyanti yogesham tam nato'smyaham ||
नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय
Namo namas tubhyam asahya vega shakti trayaayaakhila dhee gunaya
प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने ||
Prapanna paalaya duranta shaktaye kad indriyaanaam anavaapyavartmane ||
नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम
Naayam veda svamaatmaanam yacchaktyaaham dhiyaa hatam
तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम ||
Tam duratyayam aahaatmyam bhagavantam ito'smyaham ||
श्रीशुक उवाच ||
Shree shuka uvach ||
एवं गजेन्द्रमुपवर्णितनिर्विशेषं
Evam gajendra mup varnita nirvishesham
ब्रह्मादयो विविधलिङ्गभिदाभिमानाः
Brahmaadayo vividha linga bhidabhimaanah
नैते यदोपससृपुर्निखिलात्मकत्वात
Naite yadopa sasṛpun nikhilatmakatvaat
तत्राखिलामरमयो हरिराविरासीत ||
Tatraakhilam aramayo hariraaviraaseet ||
तं तद्वदार्तमुपलभ्य जगन्निवासः
Tam tadvaartaam upalabhya jagannivaasah
स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः
Stotram nishamya divijaiḥ saha samstuva dbhiḥ
छन्दोमयेन गरुडेन समुह्यमानश
Chhandomaayena garuḍena samuhyamaanash
चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ||
Chakraayudho'bhyagamadaashu yato gajendrah ||
सोऽन्तःसरस्युरुबलेन गृहीत आर्तो
So'ntah sarasyu rusalena griheetaa arto
दृष्ट्वा गरुत्मति हरिं उपात्तचक्रम
Dr̥ṣṭvaa garutmati harim kha upaattachakram
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान
Utkṣhi pya saambuja karam giram aaha kṛchchhraan
नारायणाखिलगुरो भगवन्नमस्ते ||
Naarayanakhila guro bhagavannamaste ||
तं वीक्ष्य पीडितमजः सहसावतीर्य
Tam veekshya peeditam ajah sahasavateerya
सग्राहमाशु सरसः कृपयोज्जहार
Sagraaham aashu sarasah kripayojjahaar
ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं
Graahadvipaatitamukhaadrinaa gajendram
संपश्यतां हरिरमूमुचदुच्छ्रियाणाम ||
Sampashyataan hariramoo muchaduchchhriyaanaam ||





Writer(s): Promod Shanker


Attention! Feel free to leave feedback.