Mano - Nagendra Haraya - traduction des paroles en anglais

Paroles et traduction Mano - Nagendra Haraya




Nagendra Haraya
Nagendra Haraya
Oṃ namaḥ śivāya śivāya namaḥ oṃ
Oṃ namaḥ śivāya śivāya namaḥ oṃ
Oṃ namaḥ śivāya śivāya namaḥ oṃ
Oṃ namaḥ śivāya śivāya namaḥ oṃ
Nāgendrahārāya trilochanāya
To the three-eyed Nagendra
Bhasmāṅgarāgāya maheśvarāya |
To the one adorned with ash, the great lord |
Nityāya śuddhāya digambarāya
To the eternal, the pure, the formless
Tasmai "na" kārāya namaḥ śivāya ‖1‖
To Him, the "na" syllable, I bow, to Shiva ‖1‖
Mandākinī salila chandana charchitāya
Bathed in the waters of the Mandakini and sandalwood
Nandīśvara pramathanātha maheśvarāya |
To the lord of Nandishvara and Pramathanatha |
Mandāra mukhya bahupuśhpa supūjitāya
Worshipped with many flowers, especially the Mandara
Tasmai "ma" kārāya namaḥ śivāya ‖2‖
To Him, the "ma" syllable, I bow, to Shiva ‖2‖
śivāya gaurī vadanābja bṛnda
Shiva, whose face is like a lotus blossom belonging to Gauri
Sūryāya dakśhādhvara nāśakāya |
To Sun, the destroyer of Daksha's sacrifice |
śrī nīlakaṇṭhāya vṛśhabhadhvajāya
To the blue-throated one, the bull-bannered one
Tasmai "śi" kārāya namaḥ śivāya ‖3‖
To Him, the "shi" syllable, I bow, to Shiva ‖3‖
Vaśiśhṭha kumbhodbhava gautamārya
Born of the water pot of Vasistha, Kumuda and Gautama,
Munīndra devārchita śekharāya |
Worshipped by the foremost sages and ascetics |
Chandrārka vaiśvānara lochanāya
To the one whose eyes are the moon, the sun, and fire
Tasmai "va" kārāya namaḥ śivāya ‖4‖
To Him, the "va" syllable, I bow, to Shiva ‖4‖
YaGYa svarūpāya jaṭādharāya
To the form of sacrifice, the one with matted hair
Pināka hastāya sanātanāya |
The one who holds the Pinaka bow, the eternal one |
Divyāya devāya digambarāya
To the divine one, the formless one
Tasmai "ya" kārāya namaḥ śivāya ‖5‖
To Him, the "ya" syllable, I bow, to Shiva ‖5‖
Pañchākśharamidaṃ puṇyaṃ yaḥ paṭhecChiva sannidhau |
This five-syllabled mantra is sacred, who recites it in the presence of Shiva |
śivalokamavāpnoti śivena saha modate
Will attain Shiva's world and rejoice with Shiva





Writer(s): S Rajeshwara Rao


Attention! N'hésitez pas à laisser des commentaires.