Vijay - Sri Siksastakam - traduction des paroles en russe

Paroles et traduction Vijay - Sri Siksastakam




Ceto-darpaṇa-mārjanam' bhava-mahā-dāvāgni-nirvāpaṇam'
Чето-дарпана-марьянам' бхава-Маха-давагни-нирвапанам'
śreyaḥ-kairava-candrikā-vitaraṇam' vidyā-vadhū-jīvanam
Шрейя-кайрава-чандрикас-витаранам'Видья-вадху-дживанам
ānandāmbudhi-vardhanam' prati-padam' pūrṇāmṛtāsvādanam'
анандамбудхи-вардханам "Прати-падам "пурнамtтасваданам"
Sarvātma-snapanam' param' vijayate śrī-kṛṣṇa-sańkīrtanam
Сарватма-snapanam 'param' виджаяте Шри-Кришна-санкиртанам
(2)
(2)
Nāmnām akāri bahudhā nija-sarva-śaktis
Намнам Акары бахудха ния-Сарва-шактис
Tatrārpitā niyamitaḥ smaraṇe na kālaḥ
Tatrarpitā niyamita SMAR smaraṇe na kālaḥ
Etādṛśī tava kṛpā bhagavan mamāpi
Этадши тава Коппа Бхагаван мамапи
Durdaivam īdṛśam ihājani nānurāgaḥ
Дурдаивам идшам ихаджани нанурагах
(3)
(3)
Tṛṇād api sunīcena
Tṇṇad api sunīcena
Taror api sahiṣṇunā
Тарор api sahiṣununā
Amāninā mānadena
Аманина манадена
Kīrtanīyaḥ sadā hariḥ
Киртаниях сад харих
(4)
(4)
Na dhanam' na janam' na sundarīm'
На дханам 'на джанам ' на сундарим'
Kavitām' jagad-īśa kāmaye
Кавитам'ва джагад-Иша камайе
Mama janmani janmanīśvare
Мама джанмани джанманишваре
Bhavatād bhaktir ahaitukī tvayi
Бхаватад бхактир ахайтуки твайи
(5)
(5)
Ayi nanda-tanuja kińkaram'
Айи Нанда-тануджа кинкарам'
Patitam' mām' viṣame bhavāmbudhau
Патитам " мам " вишаме бхавамбудхау
Kṛpayā tava pāda-pańkaja-
Kppayā tava piada-pańkaja-
Sthita-dhūlī-sadṛśam' vicintaya
Стхита-дхули-садшам вичинтай
(6)
(6)
Nayanam' galad-aśru-dhārayā
Наянам галад-ашру-дхарая
Vadanam' gadgada-ruddhayā girā
Ваданам ' гадгада-руддхая в гире
Pulakair nicitam' vapuḥ kadā
Пулакаир никитам'вапух када
Tava nāma-grahaṇe bhaviṣyati
Тава Нама-grahaṇe bhaviṣyati
(7)
(7)
Yugāyitam' nimeṣeṇa
Yugāyitam'nimeṣeṇa
Cakṣuṣā prāvṛṣāyitam
Cakuuāā provāāāyitam
śūnyāyitam' jagat sarvam'
шуньяитам "Джагат сарвам"
Govinda-viraheṇa me
Говинда-viraheṇa me
(8)
(8)
āśliṣya pāda-ratām' pinaṣṭu mām
ashliyaya pāda-rātām ' pinaṭṭu mām
Adarśanān marma-hatām' karotu
Адаршанан марма-хатам " ложка ва
Yathā tathā vidadhātu lampaṭo
Ята татха ва видадхату лампа
Mat-prāṇa-nāthas tu sa eva nāparaḥ
Мат-прана-натхас ту СА Ева напарах
(9)
(9)
Prabhura 'śikṣāṣṭaka'-śloka yei paḍe, śune
Прабхура "шикшаштака" - шлока йеи паде, шуне
Kṛṣṇe prema-bhakti tāra bāḍe dine-dine
Кришне према-бхакти тара бане обедать-ужинать






Attention! N'hésitez pas à laisser des commentaires.