DIVINE - Sri Suktam - перевод текста песни на французский

Текст и перевод песни DIVINE - Sri Suktam




Sri Suktam
Sri Suktam
हरिः हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्
Harih Om Hiran̄yavarṇām Hariṇīm Suvarṇarajatasrajām |
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो आवह ॥१॥
Chandrām Hiranmayīm Lakshmīm Jātavedo Ma Āvah ||1||
तां आवह जातवेदो लक्ष्मीमनपगामिनीम्
Tām Ma Āvah Jātavedo Lakshmīmanpagāminīm |
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥
Yasyām Hiran̄yam Vindeyam Gāmaśvam Puruṣāraham ||2||
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्
Aśvapūrvām Rathamadhyām Hastinādprabôdhinīm |
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥
Śriyam Devīmupahvaye Śrīrmā Devī Juṣatām ||3||
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्
Kām Sosmitām Hiran̄yaprākārāmārdrām Jvalantīm Tṛptām Tarpayantīm |
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥
Padme Sthitām Padmavarṇām Tāmihopahvaye Śriyam ||4||
प्रभासां यशसा लोके देवजुष्टामुदाराम्
Prabhāsām Yaśasā Loke Devajusḥṭāmudārām |
पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
Padminīmīm Śaraṇamahām Prapadye'lakshmīrme Nashyatām Tvām Vṛṇe ||5||
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः
Ādityavarṇe Tapaso'dhijāto Vanaspatistava Vṛksho'tha Bilvaḥ |
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
Tasya Phalāni Tapasānudantu Māyāntarāyāśca Bāhyā Alakshmīḥ ||6||
उपैतु मां देवसखः कीर्तिश्च मणिना सह
Upaitu Mām Devasakaḥ Kīrtiśca Maṇinā Saha |
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
Prādurbhūto'smi Rāshtre'smin Kīrtirmṛddhim Dadātu Me ||7||
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्
Kshutpipāsāmalām Jyeshṭāmalakshmīm Nāśayāmyaham |
अभूतिमसमृद्धिं सर्वां निर्णुद गृहात् ॥८॥
Abhūtimasamṛddhim Ca Sarvām Niṛṇuda Gṛhāt ||8||
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
Gandhadvārām Durādharshām Nityapusḥṭām Karīṣiṇīm |
ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
Īśvarīṅg Sarvabhūtānām Tāmihopahvaye Śriyam ||9||
मनसः काममाकूतिं वाचः सत्यमशीमहि
Manasaḥ Kāmamākūtim Vācaḥ Satyamashīmahi |
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥
Paśūnām Rūpamanasya Mayi Śrīḥ Śrayatām Yaśaḥ ||10||
कर्दमेन प्रजाभूता सम्भव कर्दम
Kardamena Prajābhūtā Sambhava Kardama |
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
Śriyam Vāsaya Me Kule Mātaram Padmālinīm ||11||
आपः सृजन्तु स्निग्धानि चिक्लीत वस गृहे
Āpaḥ Sṛajantu Snigdhāni Ciklīta Vasa Gṛhe |
नि देवी मातरं श्रियं वासय कुले ॥१२॥
Ni Ca Devī Mātaram Śriyam Vāsaya Kule ||12||
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्
Ārdrām Pushkariṇīm Pusḥṭim Piṅgalām Padmālinīm |
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो आवह ॥१३॥
Chandrām Hiranmayīm Lakshmīm Jātavedo Ma Āvah ||13||
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्
Ārdrām Yaḥ Kariṇīm Yasḥṭim Suvarṇām Hemamālinīm |
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो आवह ॥१४॥
Sūryām Hiranmayīm Lakshmīm Jātavedo Ma Āvah ||14||
तां आवह जातवेदो लक्ष्मीमनपगामिनीम्
Tām Ma Āvah Jātavedo Lakshmīmanpagāminīm |
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥१५॥
Yasyām Hiran̄yam Prabhūtam Gāvo Dāsyo'śvān Vindeyam Puruṣānaham ||15||
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्
Yaḥ Śuciḥ Prayato Bhūtvā Juhuyādājyamanvaham |
सूक्तं पञ्चदशर्चं श्रीकामः सततं जपेत् ॥१६॥
Sūktam Pañcadaśarcham Ca Śrikāmaḥ Satatam Japet ||16||
पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे
Padmānane Padma Ūru Padmākshī Padmāsambhave |
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥१७॥
Tvam̐ Mām Bhajasva Padmākshī Yena Saukhyam Labhāmyaham ||17||
अश्वदायि गोदायि धनदायि महाधने
Aśvadāyi Godāyi Dhanadāyi Mahādhane |
धनं मे जुषताम् देवी सर्वकामांश्च देहि मे ॥१८॥
Dhanam Me Juṣatām Devī Sarvakāmām̄śca Dehi Me ||18||
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम्
Putrapaūtra Dhanam Dhānyam Hastyaśvādigave Ratham |
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥१९॥
Prajānām Bhavasi Mātā Āyushmantam Karotu Mām ||19||
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः
Dhanamagnir Dhanam Vāyur Dhanam Sūryo Dhanam Vasuḥ |
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥२०॥
Dhanamindro Bṛhaspativ Varuṇam Dhanam Aśnute ||20||
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा
Vainateya Somam̐ Piba Somam̐ Pibatu Vṛtrahā |
सोमं धनस्य सोमिनो मह्यं ददातु ॥२१॥
Somam̐ Dhanasya Somiño Mahyam Dadātu ||21||
क्रोधो मात्सर्य लोभो नाशुभा मतिः
Na Krodho Na Ca Mātsarya Na Lobho Nāśubhā Matiḥ |
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥
Bhavanti Kṛtapuñyānām Bhaktānām Śrīsūktam Japetsadā ||22||
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः
Varṣantu Te Vibhāvari Divo Abhrasya Vidyutaḥ |
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥२३॥
Rohantu Sarvabījānyāva Brahma Dvish̃o Jahi ||23||
पद्मप्रिये पद्म पद्महस्ते पद्मालये पद्मदलायताक्षि
Padmapriye Padma Padmahaste Padmālaye Padmadalāyatākshi |
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥२४॥
Viśvapriye Viṣṇu Mano'nukule Tvatpādapadm̐ Mayi Sannidhatsva ||24||
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
Yā Sā Padmāsanasthā Vipulakaṭitatī Padmāpatrāyatākshī |
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥
Gambhīrā Vartanābhiḥ Stanabhara Namitā Śubhra Vastrōttarīyā ||25||
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः
Lakshmīr Divyैrgаjendrair Maṇigaṇakacitaih Snāpitā Hemakumbhaiḥ |
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥२६॥
Nityam Sā Padmahastā Mama Vasatu Gṛhe Sarvamāṅgalyayuktā ||26||
लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम्
Lakshmīm Kshīrasamudra Rājatanāyām Śrīraṅgadhāmeśvarīm |
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥२७॥
Dāsībhūtasamasta Deva Vanitām Lokaika Dīpāṅkurām ||27||
श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम्
Śrīmanmandakatākṣalabdha Vibhava Brahmendrаgaṅgādharām |
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥
Tvām Trailokya Kuṭumbinīm Sarasijam Vande Mukundapriyām ||28||
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती
Siddhalakshmīr Mokṣalakshmīr Jayalakshmīs Sarasvatī |
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥२९॥
Śrīlakshmīr Varalakshmīśca Prasannā Mama Sarvadā ||29||
वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्
Varāṅkuśau Pāśamabhītimudrām Karair Vahantīm Kamalāsanasthām |
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ॥३०॥
Bālārka Koṭi Pratibhām Triṇetrām Bhajehamādyām Jagadishavarīm Tvām ||30||
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके
Sarvamangalаmāṅgalye Śive Sarvārtha Sādhike |
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥३१॥
Śaraṇye Tryambake Devi Nārāyaṇi Namo'stu Te ||31||
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे
Sarasijanilaе Sarojahaste Dhavalatarām̐śuka Gandhamālyaśobhe |
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥३२॥
Bhagavati Harivallаbhe Manojñe Tribhаvanabhūtikаri Prasīda Mahyam ||32||
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्
Vishṇupatnīm Kshamām Devīm Mādhavīm Mādhavaрriyām |
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥
Vishṇoḥ Priyasakhīm Devīm Namāmyacyutavallabhām ||33||
महालक्ष्मी विद्महे विष्णुपत्नीं धीमहि
Mahālakshmī Ca Vidmahe Vishṇupatnīm Ca Dhīmahi |
तन्नो लक्ष्मीः प्रचोदयात् ॥३४॥
Tanno Lakshmīḥ Pracodayāt ||34||
श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते
Śrīvarcasyamāyushyamārogyamāvidhāt Pavamānam Mahiyate |
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥३५॥
Dhanam Dhānyam Paśum Bahupatralābham Śatasan̄vatsaram Dīrghamāyuḥ ||35||
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः
Rṇarogādidāridryaрāpakshudaрmṛtyavaḥ |
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥३६॥
Bhayaśokamanastāpā Nashyantu Mama Sarvadā ||36||
एवं वेद महादेव्यै विष्णुपत्नीं धीमहि
Yaḥ Evam Veda Om̐ Mahādevyai Ca Vishṇupatnīm Ca Dhīmahi |
तन्नो लक्ष्मीः प्रचोदयात् शान्तिः शान्तिः शान्तिः ॥३७॥
Tanno Lakshmīḥ Pracodayāt Om̐ Śāntiḥ Śāntiḥ Śāntiḥ ||37||





Авторы: M. Ramani Sastrigal & Party


Внимание! Не стесняйтесь оставлять отзывы.