Текст и перевод песни Mano - Nagendra Haraya
Добавлять перевод могут только зарегистрированные пользователи.
Nagendra Haraya
Nagendra Haraya
Oṃ
namaḥ
śivāya
śivāya
namaḥ
oṃ
Oṃ
namaḥ
śivāya
śivāya
namaḥ
oṃ
Oṃ
namaḥ
śivāya
śivāya
namaḥ
oṃ
Oṃ
namaḥ
śivāya
śivāya
namaḥ
oṃ
Nāgendrahārāya
trilochanāya
To
the
three-eyed
Nagendra
Bhasmāṅgarāgāya
maheśvarāya
|
To
the
one
adorned
with
ash,
the
great
lord
|
Nityāya
śuddhāya
digambarāya
To
the
eternal,
the
pure,
the
formless
Tasmai
"na"
kārāya
namaḥ
śivāya
‖1‖
To
Him,
the
"na"
syllable,
I
bow,
to
Shiva
‖1‖
Mandākinī
salila
chandana
charchitāya
Bathed
in
the
waters
of
the
Mandakini
and
sandalwood
Nandīśvara
pramathanātha
maheśvarāya
|
To
the
lord
of
Nandishvara
and
Pramathanatha
|
Mandāra
mukhya
bahupuśhpa
supūjitāya
Worshipped
with
many
flowers,
especially
the
Mandara
Tasmai
"ma"
kārāya
namaḥ
śivāya
‖2‖
To
Him,
the
"ma"
syllable,
I
bow,
to
Shiva
‖2‖
śivāya
gaurī
vadanābja
bṛnda
Shiva,
whose
face
is
like
a
lotus
blossom
belonging
to
Gauri
Sūryāya
dakśhādhvara
nāśakāya
|
To
Sun,
the
destroyer
of
Daksha's
sacrifice
|
śrī
nīlakaṇṭhāya
vṛśhabhadhvajāya
To
the
blue-throated
one,
the
bull-bannered
one
Tasmai
"śi"
kārāya
namaḥ
śivāya
‖3‖
To
Him,
the
"shi"
syllable,
I
bow,
to
Shiva
‖3‖
Vaśiśhṭha
kumbhodbhava
gautamārya
Born
of
the
water
pot
of
Vasistha,
Kumuda
and
Gautama,
Munīndra
devārchita
śekharāya
|
Worshipped
by
the
foremost
sages
and
ascetics
|
Chandrārka
vaiśvānara
lochanāya
To
the
one
whose
eyes
are
the
moon,
the
sun,
and
fire
Tasmai
"va"
kārāya
namaḥ
śivāya
‖4‖
To
Him,
the
"va"
syllable,
I
bow,
to
Shiva
‖4‖
YaGYa
svarūpāya
jaṭādharāya
To
the
form
of
sacrifice,
the
one
with
matted
hair
Pināka
hastāya
sanātanāya
|
The
one
who
holds
the
Pinaka
bow,
the
eternal
one
|
Divyāya
devāya
digambarāya
To
the
divine
one,
the
formless
one
Tasmai
"ya"
kārāya
namaḥ
śivāya
‖5‖
To
Him,
the
"ya"
syllable,
I
bow,
to
Shiva
‖5‖
Pañchākśharamidaṃ
puṇyaṃ
yaḥ
paṭhecChiva
sannidhau
|
This
five-syllabled
mantra
is
sacred,
who
recites
it
in
the
presence
of
Shiva
|
śivalokamavāpnoti
śivena
saha
modate
‖
Will
attain
Shiva's
world
and
rejoice
with
Shiva
‖
Оцените перевод
Оценивать перевод могут только зарегистрированные пользователи.
Авторы: S Rajeshwara Rao
Внимание! Не стесняйтесь оставлять отзывы.