Songtexte Vishnu Sahasranamam - M. S. Subbulakshmi
Sree
Vishnu
Sahasranama
Sthotram
ATHA
DHYANAM
Shuklam-baradharam
Vishnum
shashivarnam
chaturbhujam
|
Prasanna
vadanam
dhyayet
sarva
vighnopa-shantaye
||
Vyasam
vasistha-naptaram
shakteh
poutrama-kalmasham
|
Parasha-raatmajam
vande
shukatatam
taponidhim
||
Vyasaya
vishnuroopaya
vyasaroopaya
vishnave
|
Namo
vai
brahmanidhaye
vasisthaya
namo
namah
||
Avikaraya
shudhaya
nithya
paramathmane
|
Sadaika
roopa
roopaya
vishnave
sarva
gishnave
||
Yasya
smarana-matrena
janma-samsara
bhandanat
|
Vimuchyate
namasta-smai
vishnave
pradha-vishnave
||
Om
namo
vishnave
prabhavishnave
VAISHAMPAYANA
UVACHA
Shrutva
dharma
nasheshana
pavanani
cha
sarvashah
|
Yudhishthirah
shantanavam
punareva
abhya-bhashata
||
YUDHISHTHIRA
UVACHA
Kimekam
daivatam
loke
kim
vapyekam
parayanam
|
Stuvantah
kam
ka
marchantah
prapnuyuh
manavah-shubham
||
Ko
dharmah
sarva-dharmanam
bhavatah
paramo
matah
|
Kim
japanmuchyate
janthuh
janma
samsara-bandhanat
||
BHISHMA
UVACHA
Jagat-prabhum
deva-devam
anantam
purusho-tamam
|
Sthuva
nnama-sahasrena
purushah
satatottitah
||
Tameva
charcha-yannityam
bhaktya
purusha
mavyayam
|
Dhyayan
stuvan
nama-syamschha
yajamanah
thameva
cha
||
Anadi-nidhanam
vishnum
sarvaloka
mahe-shvaram
|
Lokadhyaksham
sthuva
nnityam
sarva-duhkhatigo
bhavet
||
Brahmanyam
sarva-dharmagnam
lokanam
keerthi-vardhanam
|
Lokanatham
maha.-dbhootam
sarvabhuta-bhavod-bhavam
||
Esha
me
sarva-dharmanam
dharmo-dhikatamo
matah
|
Yadbhaktya
pundaree-kaksham
stavairarche
nara
sada
||
Paramam
yo
maha-tejaha
paramam
yo
maha-tapaha
|
Paramam
yo
mahad-bramha
paramam
yah
parayanam
||
Pavitranam
pavitram
yo
mangalanam
cha
mangalam
|
Daivatam
devatanam
cha
bhootanam
yovyayah
pita
||
Yatah
sarani
bhutani
bhavantyadi
yugagame
|
Yasminscha
pralayam
yanti
punareva
yugakshaye
||
Tasya
loka
pradhanasya
jaganna-thasya
bhupate
|
Vishnor
nama-sahasram
me
shrunu
papa-bhayapaham
||
Yani
namani
gounani
vikhyatani
mahatmanah
|
Rishibhih
parigeetani
tani
vakshyami
bhootaye
||
Vishno-ranam
sahasrasya
vedavyaso
maha
munih
|
Chandho
nusthup
tatha
devah
bhagavan
devakee-sutah
||
Amrutham-shubdavo
beejam
shaktir-devaki
nandanah
|
Trisama
hrudayam
tasya
shantya-rdhe
viniyu-jyate
||
Vishnum
jishnum
maha-vishnum
prabha-vishnum
mahe-svaram
|
Anekarupam
daithyantham
namami
purushottamam
||
Asya
shree
vishno
divya
sahasranama
Sthotra
maha-mantrasya,
shree
vedavyaso
Bhagavan
rishih,
Ansthup-chandah
shree
maha
vishnuh
paramatma
shree
mannarayanoo
Devata,
amritam-shoodbhavo
bhanuriti
Beejam,
devakee
nandana
srasthetih
shakthi
Udbavah
kshobha-noo-deva
iti
paramo
Mantrah,
shankha-bhru-nnadakee
chakreeti
Keelakam,
sharnga-dhanva
gadadhara
Itiastram
rathanga-pani
rakshobhya
iti
netram,
Trisama
samaga
ssamete
kavacham,
Annandham
para-bramheti
yonih
Rutu-shudarshanah
kala
iti
digbandanah,
sree
Vishvaroopa
iti
dhyanam,
Shree
maha
vishnu-preet-yarthe
vishnordivya
sahasra-nama
Jape
viniyogah.
Dhyanam
Kshiro-dhanvat-pradesha
suchimani
vilasat
saikyate
mauktikanam
Maalaak-la-pta-sanasthah
Spatika-mani
nibhaih
mauktikaih
mandi-takngah
|
Shrub-brai-rabrai-radabraih
upari
verachitaih
muktah-peeusha-varsh
Aanande
nah
puniyat
arenalina
gadha
shankha-panhi
mukundaha
||
Bhuh
padao
yasyanabih
viyada-suranelah
chandra-soorya-cha-netra
|
Karna-vasa-serodyah
mooka-mapi
dahano
yesya-vaste-yamabdhih
|
Antastham-yasya-vishwam-suranara
khagago
bhogi
gandharva
dhaithyeh!
Chitram
ram-ramyate
tham
tribhuvana-vapusham
vishnu-meesham
namami!!
Om
namo
bhagavate
vasudevaya
Shantha-karam
bhujaga-shayanam
padma-naabham
suresham
|
Vishva-khaaram
gagana
sadrusham
megevarnam
shubhangam
||
Lakshmi-kantham
kamala-nayanam
yogi-hrudhyana-gamyam
|
Vande
vishnum
bava-bhaya-haram
sarva-lokaika-natham
||
Megha-shyamam
peetha-kauseya-vasam
Sree
vatsajkam
kaustu-bhod-bhace-thangam!
Punyo-petam
pundari-kaya
thaksham
Vishnum
vande
sarva-lokaika
natham
||
Namah
samasta
bhutanam-adi-bhutaya
bhubrite
Aneka-ruparupaya
vishnave
prabha-vishnave
Sashamkha-chakram-sakrireeta-kundalam
Sapeetha-vastram-saraseeru-he
kshanam
|
Sahara-vaksha
sthala-shobi-kaustubham
Namami-vishnum-seerasaa
chatur
bhujam
||
Om
vishvam
vishnu
rvashatkaro
bhoota-bhavya
bhavat-prabhuh
|
Bhoota-krut
bhoota-bhrud-bhavo
bhootatma
bhoota-bhavanah.||
"1"
Pootatma
paramatma
cha
muktanam
parama-gatih
|
Avyayah
purusha
sakshee
kshetragno-kshara
eva
cha.||
"2"
Yogo
yoga-vidam
neta
pradhana
puru-sheshvarah
|
Narasimhavapu
shreeman
keshavah
puru-shottamah.||
"3"
Sarvah
sharvah
shivah
sthanuh
bhootadi-rnidhi
ravyayah
|
Sambhavo
bhavano
bharta
pradhavah
prabhu
reeshvarah
||.
"4"
Swayambhoo
shambhu
radityah
pushka
raksho
maha-svanah
|
Anadi
nidhano
dhata
vidhata
dhatu
ruttamah
||
"5"
Aprameyo
hrushee-keshah
padma-nabho-mara-prabhuh
|
Vishva-karma
manu-stvastha
sthavishtah
sthaviro
dhruvah
||
"6"
Agrahyah
shashvatah
krishno
lohi-takshah
pratrdanah
|
Prabhoota
strikakubdhama
pavitram
mangalam
param
||
"7"
Ishanah
pranadah
prano
jyeshthah
shreshthah
prajpatih
|
Hiranya-garbho
bhoo-garbho
madhavo
madhu-soodanah
||
"8"
Ishvaro
vikramee
dhanve
medhavee
vikramah
kramah
|
Anuttamo
dura-dharshah
krutagnah
kruti-ratmavan
||
"9"
Suresha
sharanam
sharma
vishva-retah
praja-bhavah
|
Ahah
samvatsaro
vyalah
pratyaya
sarva-darshanah
||
"10"
Aja
sarve-shvara
siddhah
siddhi
sarvadi
rachyutah
|
Vrishakapi
rame-yatma
sarva-yoga
vinih-srutah
||
"11"
Vasu
rvasumana
satyah
samatma
sammita
samah
|
Amoghah
pundaree-kaksho
vrusha-karama
vrusha-krutih
||
"12"
Rudro
bahushira
babhruh
vishva-yoni
shuchi-shravah
|
Amrita
shashvatah
stanuh
vararoho
maha-tapah
||
"13"
Sarvaga
sarva-vidbhanuh
vishva-kseno
janardanah
|
Vedo
veda-vidha-vyango
vedango
veda-vit-kavih
||
"14"
Loka-dhyaksha
sura-dhyaksho
dharma-dhyakshah
kruta-krutah
|
Chatu-ratma
chatu-rvyooha
chatur-damshtrah
chatur-bhujah
||
"15"
Bhrajishnu
rbhojanam
bhokta
sahishnu
rajaga-dadijah
|
Anagho
vijayo
jeta
vishva-yonih
punar-vasuh
||
"16"
Upendro
vamanah
pramshuh
amogha
shuchi
roorjitah
|
Ateendra
sangrahah
sargo
dhrutatma
niyamo
yamah
||
"17"
Vedyo
vaidya
sada
yogee
veeraha
madhavo
madhuh
|
Ateendriyo
maha-mayo
mahotsaho
maha-balah
||
"18"
Maha-buddhir-maha-veeryo
maha-shaktir-maha-dyuthih
|
Anirdeshyavapu-shreeman
ameyatma
maha
dridhrut
||
"19"
Mahe-shvaso
mahee-bharta
shreeniva
satamgatih
|
Aniruddha
sura-nando
govindo
govidam
patih
||
"20"
Mareechi
rdamano
hamsah
suparno
bhuja-gottamah
|
Hiranya-nabhah
sutapah
padma-nabhah
praja-patih
||
"21"
Amrityu
sarva-druk-simhah
sandhata
sandhi-man
sthirah
|
Ajo
durma-rshana
shastha
vishru-tatma
sura-riha
||
"22"
Guru
rguru-tamo
dhama
satya
satya
para-kramah
|
Nimisho-nimiisha
srugvee
vacha-spati
ruda-radheeh
||
"23"
Agranee-rgramanee
shreeman
nyayo
neta
samee-ranah
|
Sahasra-moordha
vishvatma
saha-srakshah
saha-srapat
||
"24"
Avartano
nivru-ttatma
sam-vruta
sampra-mardanah
|
Aha-ssama-vartako
vahnih
anilo
dharanee-dharah
||
"25"
Supra-sadah
prasa-nnatma
vishva
srudvishva-bhugvibhuh
|
Satkarta
satkruta-sadhuh
jahnur-narayano
narah
||
"26"
Asan-khyeyo
prame-yatma
vishi-shta
shishta-kruchu-chih
|
Siddhar-thah
siddha-sankalpah
siddhida
siddhi-sadhanah
||
"27"
Vrishahee
vrishabho
vishnuh
vrusha-parva
vrusho-darah
|
Vardhano
vardha-manascha
vivikta
shruti-sagarah
||
"28"
Subhujo
durdharo
vagmee
mahendro-vasudho
vasuh
|
Naika-roopo
bruha-droopah
shipi-vishtah
praka-shanah
||
"29"
Oja-hstejo
dyuti-dharah
praka-shatma
prata-panah
|
Bhuddhah-spashta-khsharo
mantrah
chandramshu-rbhaskara-dyutih
||
"30"
Amritam-shoodbhavo
bhanuh
shasha-bindhu-sureshvarah
|
Ausha-dham
jagata
setuh
satya-dharma
para-kramah
||
"31"
Bhoota-bhavya
bhava-nnathah
pavanah
pavano-nalah
|
Kamaha-kama-krutkantah
kamah
kama-pradah
prabhuh
||
"32"
Yugadi-krudyu-gavarto
naika-mayo
maha-shanah
|
Adrushyo
vyakta-roopaschha
sahasra-jidanantajit
||
"33"
Ishto-vishishta
shishte-shtah
shikhandee
nahusho
vrushah
|
Krodhaha
krodha-krutkarta
vishva-bahurma-heedharah
||
"34"
Achyutah-prathithah
pranah
pranado
vasa-vanujah
|
Apamnidhi
radishta-nam
apra-mattah
prati-shtitah
||
"35"
Skandah
sanda-dharo
dhuryo
varado
vayu-vahanah
|
Vasudevo
bruha-dbhanuh
adidevah
pura-ndarah
||
"36"
Ashoka
starana
starah
shoora-showri
rjane-shvarah
|
Anu-koola
shata-vartah
padmee
padma-nibhe-kshanah
||
"37"
Padma-nabho
ravinda-kshah
padma-garbha-shareera-bhrut
|
Mahardhi
bhooddho
vruddha-tma
maha-ksho
garuda-dhvajah
||
"38"
Atula-sharabho
bheemah
sama-yagno
havir-harih
|
Sarva
lakshana
lakshanyo
lakshmeevan
samiti-njayah
||
"39"
Veksharo
rohito
margo
hethur-damodara
sahah
|
Mahee-dharo
maha-bhago
vegavana-mitashanah
||
"40"
Udbhavah
ksho-bhano
devah
shree-garbhah
parame-shvarah
|
Karanam
karanam
karta
vikarta
gahano
guhah
||
"41"
Vyava-sayo
vyava-sthanah
sams-thanah
sthanado
dhruvah
|
Para-rdhih
parama-spashta
stushtah
pushtah-shubhe-kshanah
||
"42"
Ramo
viramo
virajo
margo
neyo
nayo-nayah
|
Veera-shakti-matam
shreshto
dharmo
dharma-vidu-ttamah
||
"43"
Vaikunthah
purushah
pranah
pranadah
pranavah
pruthuh
|
Hiranya-garbha
shatru-ghno
vyapto
vayu-radho-kshajah
||
"44"
Rutu-sudar-shanah-kalah
para-meshthi
pari-grahah
|
Ugra-samva-tsaro
daksho
vishramo
vishva-dakshinah
||
"45"
Vistarah
sthavara
ssthanuh
pramanam
beeja-mavyayam
|
Artho-nartho
maha-kosho
maha-bhogo
maha-dhanah
||
"46"
Anir-vinnah
sthavishto
bhooh
dharma-yoopo
maha-makhah
|
Nakshatra-nemir-nakshatree
kshamah
shamah-samee-hanah
||
"47"
Yagna
ijyo
mahe-jyashcha
kratuh-satram
satam-gatih
|
Sarva-darshee
nivru-tatma
sarva-gno
gnana
muttamam
||
"48"
Suvrata-sumukha-sookshmah
sughosha-sukhada-suhrut
|
Mano-haro
jita-krodho
veerba-burvi-daranah
||
"49"
Swapanah
svavasho
vyapee
naika-tma
naika-karmakrut
Vatsaro
vatsalo
vatsee
ratnagarbho
dhaneshvarah
"50"
Dharmagubdharmakrutdharmee
sadasatksharamaksharam
|
Avignata
saha-sramshuh
vidhata
kruta-lakshanah
||
"51"
Gabhasti-nemi-satvasthah
simho
bhoota-mahe-shvarah|
Adidevo
mahadevo
devesho
deva-bhrudguruh
||
"52"
Uttaro
gopatir-gopta
gnana-gamyah
pura-tanah
|
Shareera-bhoota-bhrud-bhokta
kapee-ndro
bhoori-dakshinah
||
"53"
Somapo
mrutapa-somah
purujit-puru-sattamah
|
Vinayo-jaya-satya-sandho
dasha-rhah
satva-tampatih
||
"54"
Jeevo
vina-yita
sakshee
mukundo
mita
vikramah
|
Ambho-nidhi
rana-ntatma
maho-dadhi-shayo-ntakah
||
"55"
Ajo
maharhah
svadhavyo
jita-mitrah
pramo-danah
|
Anando
nandano
nandah
satya-dharma
trivi-kramah
||
"56"
Maharshih
kapila-charyah
krutagno
medi-neepatih
|
Tripada-strida-shadh-yakshah
maha-shringah
krutan-takrut
||
"57"
Maha-varaho
govindah
sushenah
kana-kangadee
|
Guhyo
gabheero
gahano
gupta-shchakra
gadadharah
||
"58"
Vedhah-svango
jitah-krishno
dridha-sankarshano
chyutah
|
Varuno
varuno
vrukshah
pushka-raksho
maha-manah
||
"59"
Bhaga-van
bhagaha-nandee
vana-malee
hala-yudhah
|
Adityo
jyoti-radityah
shishnur-gati-sattamah
||
"60"
Sudhanva
khana-parashuh
daruno
dravinah
pradah
|
Divi-spru-ksarva
drugvyaso
vacha-spati
rayonijah
||
"61"
Trisama
samaga-samah
nirvanam
bheshajam
bhishak
|
Sanya-sakrutchha-mashanto
nishtha-shantih
para-yanam
||
"62"
Shubhanga-shanti-dasrushta
kumudah
kuva-leshayah
|
Gohito
gopati-rgopta
vrusha-bhaksho
vrusha-priyah
||
"63"
Anivarthee
nivru-ttatma
samkshepta
kshema-krutchhivah
|
Shree-vatsa-vakshah
shree-vasah
Shree-pathih
shree-matam
varaah
||
"64"
Shreeda-shreeshah
shree-nivasah
shree-nidil-shree-vibhavanah
|
Shree-dhara-shree-kara-shreyah
shreem-man-lokatra-yashrayah
||
"65"
Svaksha
svangah
shata-nando
nandi-rjyoti
rgane-shvarah
|
Viji-tatma
vidhe-yatma
satkeerti-shchhinna
samshayah
||
"66"
Udeerna-sarva-tashchakshuh
aneesha
shashvatah
sthirah
|
Bhooshayo
bhooshano
bhooti
vishoka
shoka-nashanah
||
"67"
Archishma
narchitah
kumbho
vishu-ddhatma
visho-dhanah
|
Aniriddho
pratirathah
pradyumno
mita-vikramah
||
"68"
Kala-neminiha
shourih
shoora
shoora-jane-shvarah
|
Tilo-katma
trilo-keshah
keshavah
keshiha
harih
||
"69"
Kama-devah
kama-palah
kamee
kantah
kruta-gamah
|
Anirde-shyavapuh
vishnuh
veero
nantho
dhananjayah
||
"70"
Bramhanyo
bramha-krut
bramha
barmha
bramha
vivar-dhanah
|
Bramha-vitbramahno
bramhee
bramhagno
bramhana-ptiyah
||
"71"
Maha-kramo
maha-karma
maha-teja
mahoragah
|
Maha-kritu
rmahayajva
maha-yagno
maha-havih
||
"72"
Stavya-stava-priya
stotram
stuta
stotaa
rana
priyah
|
Poornah
poorayita
punyah
punya-keerti
rana-mayah
||
"73"
Mano-java
steertha-karo
vasu-reta
vasu-pradah
|
Vasu-prado
vasu-devo
vasur-vasu-mana
havih
||
"74"
Sadgati
satkruti-satta
sadbhooti
satpa-rayanah
|
Shoora-seno
yadu-shreshthah
sanni-vasa
suya-munah
||
"75"
Bhoota-vaso
vasu-devah
sarva-sunilayo
nalah
|
Darpaha
darpado
drupto
durdharo
thapa-rajitah
||
"76"
Vishva-moortir-maha-moortih
deepta-moorti
ramoortiman
|
Aneka-moorti-ravyaktah
shata-moorti
shata-nanah
||
"77"
Eko-naika
savah
kah
kim
yatta-tpada
manu-ttamam
|
Loka-bandhu
rlokanatho
madhavo
bhakta-vatsalah
||
"78"
Suvarna
varno
hemango
varanga
shchhanda-nangadee
|
Veeraha
vishama
shoonyo
khritashee
rachala
shchalah
||
"79"
Amanee
manado
manyo
loka-swamee
trilo-kadhrut
|
Sumedha
medhajo
dhanyah
satya-medha
dhara-dharah
||
"80"
Tejo
vrusho
dyuti-dharah
sarva-shastra-bhrutam
varah
|
Pragraho
nigraho
vyagro
naika-shrungo
gada-grajah
||
"81"
Chatur-moorti
chatur-bhahu
chatur-vyoohah
chatur-gatih
|
Chatu-ratma
chatur-bhavah
chatur-veda-videkapat
||
"82"
Sama-varto
nivru-ttatma
durjayo
durati-kramah
|
Durlabho
durgamo
durgo
dura-vaso
dura-riha
||
"83"
Shubhango
loka-sarangah
sutantu
stantu-vardhanah|
Indra-karma
maha-karma
kruta-karma
kruta-gamah
||
"84"
Udbhava
sundara
sundo
ratana-nabha
sulo-chanah
|
Arko
vaja-sani
shrungi
jayantah
sarva-vijjay
||
"85"
Suvarna
bindu-rakshobhyah
sarva-vagee-shvare-shvarah
|
Maha-hrado
maha-garto
maha-bhooto
maha-nidhih
||
"86"
Kumudah
kundarah
kundah
parjnyah
pavano
nilah
|
Amrutamsho
mruta-vapuh
sarvagnah
sarva-tomukhah
||
"87"
Sulabha
suvratah
siddhah
shatruji
chhatru-tapanah
|
Nyagro-dhodumbaro
shvatthah
chanoo-randhru
nishoo-danah
||
"88"
Saha-srarchi
sapta-jihvah
saptai-dha
sapta-vahanah
|
Amoorti
ranagho
chintyo
bhaya-krudbhaya-nashanah
||
"89"
Anu
rbruha
tkrushah
sthoolo
guna-bhrunnir-guno-mahan
|
Adhruta
svadhruta
svastyah
pragvamsho
vamsha
vardhanah
||
"90"
Bhara-bhrut
kathito
yogee
yogeeshah
sarva
kamdah
|
Ashrama
shramanah
kshamah
suparno
vayu-vahanah
||
"91"
Dhanur-dharo
dhanur-vedo
dando
damayita
damah
|
Apara-jita
sarva-saho
niyanta
niyamo
yamah
||
"92"
Satvavan
satvika
satyah
satya-dharma
para-yanah
|
Abhi-prayah
priyarhorhah
priyakrut
preeti-vardhanah
||
"93"
Vihaya-sagati
rjyotih
suru-chirhu-tabhugvibhuh
|
Ravi
rvirochana
sooryah
savita
ravi
lochanah
||
"94"
Ananta
huta-bhugbhokta
sukhado
naikado
grajah
|
Anirvinna
sada-marshee
lokadhi-shthana
madbhutah
||
"95"
Sanaa
tsana-tana-tamah
kapilah
kapi-ravyayah
|
Svastida
svasti-krut
svasti
svastibhuk
svasti-dakshinah
||
'96"
Aroudrah
kundalee
chakree
vikra-myoorjita
shasanah
|
Shabdatiga
shabda-sahah
shishira
sharva-reekarah
||
"97"
Akroorah
peshalo
daksho
dakshinah
kshaminam
varah
|
Vidvattamo
veeta-bhayah
punya-shravana
keertanah
||
"98"
Uttarano
dushkrutiha
punyo
dussvapna
nashanah
|
Veeraha
rakshana
santo
jeevanah
parya-vasthitah
||
"99"
Anantha
roopo
nantha
shreeh
jitamanyur-bhayapahah
|
Chatu-rasro
gabhee-ratma
vidisho
vyadisho
dishah
||
"100"
Anadi
rbhoorbhuvo
lakshmeeh
suveero
ruchi-rangadah
|
Janano
jana
janmadih
bheemo
bheema-para-kramah
||
"101"
Adhara
nilayo
dhata
pushpa-hasah
praja-garah
|
Urdhvaga
satpa-thacharah
pranadah
pranavah
panah
||
"102"
Pramanam
prana
nilayah
prana-bhrut
prana
jeevanah
|
Tattvam
tattva
videkatma
janma
mrutyu
jaratigah
||
"103"
Bhoorbhuva
svasta-rustarah
savita
prapi-tamahah
|
Yagno
yagna-patir-yajva
yagnango
yagna-vahanah
||
"104"
Yagna-bhrut
yagnakru
t
yagee
yagnabhuk
yagna-sadhanah
|
Yajna-ntakrut
yagna
guhyam
anna
mannada
eva-cha
||
"105"
Atma-yoni
svayam
jaato
vaikhana
sama-gayanah
|
Devakee
nandana
srashta
kshiteeshah
papa-nashanah
||
"106"
Shankha-bhrut
nandakee
chakree
sharngadhanva
gada-dharah
|
Rathanga-pani
rakshobhyah
sarva
praha-rana-yudhah
||
"107"
Sree
sarva-praha-rana-yudha
om
naman
ithi
Vanmalee
gadee
sharngi
shankhee
chakree
cha
nandakee
|
Shree-maannaraayano
vinshuh
vaasu-devo
dhira-kshatu
||
"108"
(Repeat
the
above
two
lines)
Iteedam
keerta-neeyasya
kesha-vasya
maha-tmanah
|
Namnam
sahasram
divya-nam
ashe-shena
prakeer-titam
||
"1"
Ya
edam
shrunuyat
nityam
yaschhapi
parikeertayet
|
Nashubham-prapnuyat-kinchit
so
mutreha-cha-manavah
||
"2"
Vedan-tago
bramhana-syat
kshatriyo
vijayee
bavet
|
Vaisyo
dhana-samru-ddhasyat
shhoodra
sukha
mavap-nuyat
||
"3"
Dharmarthee
prapnu-yatdharmam
artharthee
chartha
mapnuyat|
Kamana-vapnuyat-kamee
prajarthee
chapnu-yat-prajam
||
"4"
Bhakt-imanya
sadotthaya
shuchi-stadgata
manasah
|
Sahasram
vasu-devasya
namna
metat
prakee-rtayet
||
"5"
Yashah
prapnoti
vipulam
ynati
praadhanya
meva-cha
|
Achalam
shriya
mapnothi
shreyah
prapnotya-nuttamam
||
"6"
Na
bhayam
kvachi
dapnoti
veeryam
tejachha
vindati
|
Bhava
tyarogo
dhyu-timan
bala-roopa
gunan-vitah
||
"7"
Rogarto
muchyate
rogat
baddho
muchyeta
bandhanat
|
Bhaya
nmuchyeta
bheetastu
muchye
tapanna
apadha
||
"8"
Durganya-titara
tyashu
purushah
purusho-ttamam
|
Stuva
nnama-saha-srena
nityam
bhakti
saman-vitah
||
"9"
Vasu-deva-shrayo
marthyo
vasu-deva
para-yanah
|
Sarva-papa
vishu-ddhatma
yati
bramha
sana-tanam
||
"10"
Na
vasu-deva
bhakta-nam
ashubham
vidyate
kvachit
|
Janma
mrithyu
jara
vyadhi
bhayam
naivapa
jayate
||
"11"
Emam
stava
madhee-yanah
shraddha-bhakti
sama-nvitah
|
Yujye
tatam
sukha-kshantih
shree-dhrati
smruti
keertibhih
||
"12"
Na
krodho
na
matsaryam
na
lobho
na
shubha-matih
|
Bhavanti
kruta
punyanam
bhakta-nam
puru-shottame
||
"13"
Dhyou
sachan-drarka
nakshatra
kham
disho
bhoorma-hodadhih
|
Vasu-devasya
veeryena
vidhrutani
mahat-manah
||
"14"
Sa-sura-sura
gandharvam
sa-yaksho-raga
raksha-sam
|
Jaga-dvashe
varta-tedam
krishnasya
sachara-charam
||
"15"
Indri-yani
mano-buddhih
satvam
tejo-balam
dhrutih
|
Vasu-devatma
kanyahuh
kshetram-kshetragyna
eva
cha
||
"16"
Sarva-gamana
macharah
prathamam
pari-kalpate
|
Aachara
prabhavo
dharmo
dharmasya
pradhu-rachyutah
||
"17"
Rushayah
pitaro
devah
maha-bhootani
dhatavah
|
Jangama-jangamam
chedam
jagannaraya-nodbhavam
||
"18"
Yogo
gynanam
tatha
sankhyam
vidya
shilpadi
karma-cha
|
Vedah
shasthrani
vigynana
etat-sarvam
janar-danat
||
"19"
Eko-vishnu
rmaha-dbhootam
prutha-gbhoota
nyanekasah
|
Trilon-lokan-vyapya-bhootatma
bhujkte
vishva-bhugavyayah
||
"20"
Emam
stavam
bhagavato
vishnor-vyasena
keertitam
|
Pathedya
echhet
purushah
shreyah
praptum
sukhani-cha
||
"21"
Vishve-shvara
majam
devam
jagatah
prabhu
mavyam
|
Bhajanti
ye
pushka-raksham
nate
yanti
para-bhavam
||
"22"
Na
te
yanti
para-bhavam
om
nama
iti
ARJUNA
UVACHA
Padma-patra
visha-laksha
padma-nabha
suro-ttama
|
Bhaktana
manu-raktanam
trata
bhava
janar-dana
||
"23"
SHREE
BHAGAVAN
UVACHA
Yo-mam
nama
saha-srena
stotu
michhati
pandava
|
Sho
ha
mekena
shlokena
stuta
eva
na
samshayah
||
"24"
Stita
eva
na
samshaya
om
nama
iti
VYASA
UVACHA
Vasa-naad
vasu
devsaya
vasitham
te
jaga-thrayam
|
Sarva-butha
nivaso
si
vaasu-deva
namo
stute
||
"25"
Vasu-deva
namostute
om
nama
iti
PARVATI
UYVACHV
Keno-paayena
laghunaa
vishnur-nama
saha-skrakam
|
Patyate
pamditeh
nityam
shortu
michha
myaham
prabho
||
"26"
ESHWARA
UVACHA
Shree-rama
ram
rameti
rame
raame
mano-rame
|
Saha-sranaama
tattulyam
raama-naama
varaa-nane
||
"27"
Raama-naama
varaa-nana
om
nama
iti
(The
above
2 lines
read
2 times)
BRAMHO
UVACHA
Namo
stvana-ntaya
saha-sramurtaye
Saha-srapaa-dakshi
shiroru-bahave
|
Saha-sranaamne
puru-shaya
shashvate
Saha-srakoti-yuga-dharine
namah
||
"28"
Saha-srakoti
yuga-dharina
om
nama
iti
SANJAYA
UVACHA
Yatra
yoge-shvarah
krushno
yatra
paardho
dhanur-dharah
|
Tatra-shreeh
vijayo
bhutih
dhruva
neetih
mati
rmama
||
"29"
SHREE
BHAGA-VAANU-VACHA
Ananya-schanta-yanto
mam
ye
janaah
paryu-panate
|
Tesham
nitya-bhiyuktanaam
yoga-kshemam
vaha-myaham
||
"30"
Pari-tranaya
sabhunaam
vinaa-shaya
cha
dushkrutam
|
Dharam
samstha-panardhaya
sambha-vami
yuge
yuge
||
"31"
Aartha-vishanna-shithila-schabhitah
ghoreshucha-vyadhi-varthamanah
|
Samkeertya-narayana-shabda-matram
Vimukta-duhghah-sukhino-bhavanti
||
"32"
Kayena
vaachha
mana-sendhriyerva
Buddhyatma-naavaa
prakrute-svabha-vaat
|
Karomi
yadyat
sakalam
parasmai
Naaraa-yanayeti
samarpa-yame
||
Sarvam
shree-krishnar-panamastu

1 Sri Venkateshwara Suprabhatham
2 Bhavayami
3 Sri Rangapura Vihara
4 Bhaja Govindam
5 Vishnu Sahasranamam
6 Namo Namo Raghukula Nayaka
7 Koluvudee Bhakthi Kondala
8 Parama Purusha
9 Dinudanenu Devuduvu Nivu
10 Jo Achyuthananda Jo Jo Mukunda
11 Marali Marali Jayamangalamo
12 Srimannarayan
13 Manujudai Putti
14 Bhavamu Lona
15 Ksheerabdhikanyakaku
16 Dolayam
17 Cheri Yasodaku Sisuvu
18 Deva Devam Bhaje
19 Vande Vasudevam
20 Entamatramu
21 Tolliyunu
22 Bhavayami Goralabalam
23 Natanala Bhramayaku
24 Okaparikokapari
25 Brahma Kadigina Paadamu
26 Adi Purusha Sarvopayamula
27 Kaladinte
28 Kanti Kanti
29 Idiye Sadhyana
30 Kannuledutide
31 Namo Narayanaya
32 Sri Venkatesa Karavalamba Stotram
33 Thazh Sadaiyum
34 Anu Dinamunu
35 Saraguna Paalimpa
36 Rara Chinnanna
37 Nanati Baduku
38 Kurai Onrum Illai
Attention! Feel free to leave feedback.