SATI ETHNICA - Narasimha Mantra Lyrics

Lyrics Narasimha Mantra - SATI ETHNICA




उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्
नरसिंह
नरसिंह
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्
नरसिंह
केशव धृत-नरहरि रूप
जय जगदीश हरे, जय जगदीश हरे
केशव धृत-नरहरि रूप
जय जगदीश हरे, जय जगदीश हरे
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्
केशव धृत-नरहरि रूप
जय जगदीश हरे, जय जगदीश हरे
केशव धृत-नरहरि रूप
जय जगदीश हरे, जय जगदीश हरे
नरसिंह
नरसिंह
नरसिंह
नरसिंह
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्
...मृत्युमृत्युं नमाम्यहम्
नमो नारायणाय
नमो नारायणाय
नमो नारायणाय
नमो नारायणाय



Writer(s): народные, казанова сати сетгалиевна, благоев ивайло, шаймярдянов ильдар рифатович



Attention! Feel free to leave feedback.